bdud rtsi zas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bdud rtsi zas
*nā. amṛtodanaḥ, śākyaḥ — seng ge 'gramde sras thu bo zas gtsang ste/ /gzhan ni zas dkar de yi ni/ /rjes su skyes pa bre bo zas/ /bdud rtsi zas ni gzhon nu 'o// siṃhahanuḥ…jyeṣṭhaḥ śuddhodanastasya sutaḥ śuklodanaḥ paraḥ droṇodanastadanujaḥ kanīyānamṛtodanaḥ a.ka.234ka/26.22; de nas gang gi tshe bcom ldan 'das mngon par rdzogs par sangs rgyas nas lo bcu gnyis lon te/ lo bcu gnyis 'das nas grong khyer ser skya'i gnas su byon pa de'i tshe bre bo zas dang bdud rtsi zas la sogs pa shAkya stong phrag du mas bden pa mthong ste yadā bhagavān ṣaḍ(? dvādaśa)varṣābhisaṃbuddho dvādaśavarṣanirgataḥ kapilavastu anuprāptaḥ, tadā droṇodanāmṛtodanapramukhairanekaiḥ śākyasahasraiḥ satyadarśanaṃ kṛtam a.śa.244ka/224; nṛpaḥ ma.vyu.3602;
  • saṃ. = lha amṛtāndhaḥ, devatā ṅa.ko.13/rā.ko.1.86.

{{#arraymap:bdud rtsi zas

|; |@@@ | | }}