bgrang bya

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bgrang bya
= bgrang bar bya/ bgrang bar bya ba
  • kri. gaṇyate — rigs dang bgrang bya 'di yis ni rigs kulyate gaṇyate'nena kulam
  • saṃ. i. gaṇanam — nyi ma bgrang bar bya'o divasasya gaṇanam vi.sū.60ka/76 ii. = dus kālaḥ — kālo diṣṭo'pyanehāpi samayo'pi a.ko.1.4.1; mi.ko.131kha iii. vatsaraḥ, saṃvatsaraḥ — ayane dve gatirudagdakṣiṇārkasya vatsaraḥ a.ko.1.4.14
  • kṛ. saṃkhyeyam — viṃśatyādyāḥ sadaikatve sarvāḥ saṃkhyeyasaṃkhyayoḥ a.ko.2.9.83; gaṇanīyam — gaṇanīye tu gaṇeyam a.ko.3.1.62; a.ka.40.6; gaṇayitavyam — antaravikṣepe punarādito gaṇayitavyam abhi.bhā.11ka/899.

{{#arraymap:bgrang bya

|; |@@@ | | }}