bgyis pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bgyis pa
* bhū.kā.kṛ. kṛtam — bsod nams ni bgyis sam bgyid du stsal ba'am puṇyaṃ kṛtaṃ kāritameva vā jñā.si.8.15; yacca me pāpakaṃ karma kṛtaṃ pūrvaṃ sudāruṇam śi.sa.90kha/90; sampāditam — prajānāmubhayalokahitaṃ sampāditam jā.mā.129/75; viceṣṭitam — na cāpyabahumānaviceṣṭitam asamavadhānakāmyatā vā bhavati bhavatām jā.mā.71/42; ācitam — sdig pagang yang rung ba bgyis pa rnams yatkiṃcitpāpamācitam bo.a.2.64
  • pra. vṛttiḥ — asti deva kiṃcidahamapi pūrvajanmavṛttiṃ samanusmarāmi jā.mā.33/18
  • pra. o mayaḥ, o mayī — shing las bgyis pa dārumayī a.sā.387kha/319.

{{#arraymap:bgyis pa

|; |@@@ | | }}