bka' stsal pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bka' stsal pa
* kri.
  1. avadat a.ka.25. 75; agadat lo.ko.89; abhāṣata la.a.73ka/21; samabhāṣata a.ka.17.25; avocat la.a.61ka/6; kathayāmāsa he.ta.16kha/52; āmantrayāmāsa — byang chub sems dpa' de dag la bka' stsal pa tān bodhisattvānāmantrayāmāsa sa.pu.81kha/138; bhāṣate sma a.śa.27kha/24; āmantrayate sma a.śa.209ka/193; a.sā.2kha/2; uvāca lo.ko.90; provāca — bcom ldan rgyal bas bka' stsal pa provāca bhagavān jinaḥ a.ka.15.23; āha — bcom ldan 'das kyis bka' stsal pa bhagavānāha a.śa.2kha/1; prāha a.ka.27.49; udāhṛtavān sa.pu.43kha/75
  2. bhāṣate a.śa.90ka/81; āmantrayate vi.va.122ka/1.10; ājñāpayati nā.nā.268ka/39;
  • saṃ. ājñā jā.mā.331/193; ājñaptiḥ — ājñaptiṃ lokanāthasya smarantā sa.pu.103kha/165; ādeśaḥ vi.pra.158kha/3.119; vacanam — gurujanavacanānuvartinaḥ jā.mā.125/73;
  • bhū.kā.kṛ. uktaḥ — ukto bhagavatā a.ka.37.13; bhāṣitaḥ — bhagavatā bhāṣitam abhi.bhā.5ka/882; ājñaptaḥ ma.mū.304kha/474; ākhyātaḥ abhi.sū.5; ājñā dattā vi.va.135kha/1.24.

{{#arraymap:bka' stsal pa

|; |@@@ | | }}