bkod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bkod pa
* kri.
  1. ('god pa ityasya bhūta.) nyaveśayat — tāṃ dharmamārge nyaveśayat a.ka.36. 76; a.ka.40.29; nyayuṅkta a.ka.38.3
  2. sthāpyate su.pra.39kha/75; saṃsthāpayati sa.pu.43ka/75;
  • saṃ.
  1. nyāsaḥ i. arpaṇam — rkang pa bkod pa caraṇanyāsaḥ a.ka.66.41; a.ka.32. 42 ii. = bcol ba upanidhiḥ ṅa.ko.297/rā.ko.2.935
  2. upanyāsaḥ — lugs bkod pa'i sgo nas matopanyāsena ta.pa.247ka/209; upakṣepaḥ — bkod pa dang lan upakṣepapariharaḥ pra.vā.4.27; upakramaḥ — rtsod pa bkod pa codyopakramaḥ ta.pa.72kha/597
  3. vinyāsaḥ — yi ge bkod pa varṇavinyāsaḥ kā.ā.1. 47; ri mo bkod pa rekhāvinyāsaḥ a.ka.4.12
  4. vyūhaḥ i. racanā — mchod pa'i bkod pa pūjāvyūhaḥ a.sā.443ka/250; bde ba can gyi bkod pa sukhāvatīvyūhaḥ ka.ta.115 ii. balavinyāsaḥ — yan lag bzhi pa'i dpung gi tshogs kyi bkod pa caturaṅgasya balakāyasya vyūhaḥ a.sā.70kha/39
  5. saṃniveśaḥ a.ka.108. 113; pra.vā.2.230; saṃsthānam ta.pa.90kha/634
  6. sandarbhaḥ, racanā — gzhung shin tu rgyas par bkod pas atigranthavistarasandarbheṇa ta.pa.225kha/166
  7. adhyāsaḥ — cig car nyid du chos du ma/ bkod pa dag kyang 'dod de yugapannaikadharmāṇāmadhyāsaśca mataḥ kā. ā.1.97;

{{#arraymap:bkod pa

|; |@@@ | | }}