bkra shis pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bkra shis pa
=I. vi. maṅgalam jā.mā.2/1; maṅgalyam jā.mā.325/189; māṅgalyam — bshad pa dam pa bkra shis pa māṅgalyadeśanottamam su.pra. 2ka/2 II. saṃ.
  1. svastikāraḥ — zos nas bkra shis pa byas so bhuktvā ca svastikāramanukurute kā.vyū.219ka/280; svastyayanam sa.du.201/200
  2. svastikaḥ i. maṅgalyacihnaviśeṣaḥ — tasmin khalvapi kṣīre śrīvatsasvastikanandyāvartapadmavardhamānādīni maṅgalyāni saṃdṛśyante sma la.vi.132ka/195 ii. nā. yāvasikaḥ la.vi.140kha/207.

{{#arraymap:bkra shis pa

|; |@@@ | | }}