bkram pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bkram pa
=I. saṃ.
  1. praspharaṇam — gtum mo thig le bkram pa caṇḍālikābindupraspharaṇam ka.ta. 2409
  2. prastāraḥ — ku sha bkram pa de'i tasya kuśaprastārasya vi.pra.136ka/3.72; prastārakaḥ — rtswa bkram pa lta bur 'gyel ba la'o nipatitasya tṛṇaprastārakeṇa vi.sū.85kha/102; rtswa bkram pa lta bur 'os pa tṛṇaprastārakaḥ ma.vyu.8636 II. bhū.kā.kṛ. kīrṇaḥ — ral pa'i tshogs bkram pa kīrṇajaṭākalāpaḥ a.ka.101.21; avakīrṇaḥ — me tog bkram pa avakīrṇakusumam a.sā.399kha/226; ākīrṇaḥ vi.va.143kha/1.32; prakīrṇaḥ ma.vyu.6530; abhikīrṇaḥ a.sā.429kha/242; abhyavakīrṇaḥ ma.vyu.6069; prasāritaḥ — prasāritavividharucirapaṇyam jā.mā.147/85; saṃstīrṇaḥ vi.sū.25kha/31.

{{#arraymap:bkram pa

|; |@@@ | | }}