bkrol ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bkrol ba
=I. kri. ('grol ba ityasya bhūta. da.ko.28; bo.ko.87; dra. in W. is the only form in use śa.ko.71)
  1. i. mumoca — bcings pa dag las bkrol mumoca bandhanāt a.ka.105. 24 ii. mucyate — nirvāṇacittaṃ punaḥ saṃsārātītaṃ sarvadehe sthitaṃ na badhyate na mucyate kenacit vi.pra.270kha/2.91 iii. mocayet — tṛbandhān mocayet sattvāṃ (tribandhānmocayetsattvānāṃ) tridoṣāṃ cāpi śoṣayet ma.mū.302kha/471
  2. saṃvarṇayati — mārgakramaṇaguṇavyūhān…saṃdarśayati bhāṣate udīrayati prabhāvayati saṃvarṇayati ga.vyū.315kha/37 II. saṃ.
  3. mokṣaḥ — phur ba la bkrol ba kīlān mokṣaḥ vi.sū.14ka/16; mokṣaṇam — rtsa bkrol ba sirāmokṣaṇam jā.mā.81/48
  4. saṃghaṭṭanam — rgyan bkrol ba'i sgras ābharaṇasaṃghaṭṭanaśabdena ga.vyū.88ka/178; dra.— ‘dkrolgyi 'das pa'i 'bri stangs gzhan da.ko.28 III. bhū.kā.kṛ.
  5. muktaḥ — mdud pa bkrol ba mukto granthiḥ la.vi.169ka/253; nirmuktaḥ — nirmuktakuṇapaḥ a.ka.72.62; mocitaḥ, dra.— bkrol nas mocayitvā a.śa.114ka/103; mokṣitaḥ lo.ko.103; bkrol nas mokṣayitvā jā.mā.84/50; nirmocitaḥ, dra.— bkrol zin nirmocitaḥ abhi.bhā.88kha/1209
  6. vivṛtam — anugamya yathāvaddeśitaṃ prajñaptaṃ vivṛtamuttānīkṛtam la.a.146kha/93; bo.bhū.198ka/266
  7. ghaṭṭitaḥ ma.vyu.6629; dra.— "dkrol" gyi 'das pa'i 'bri stangs gzhan da.ko.28.

{{#arraymap:bkrol ba

|; |@@@ | | }}