bla gos

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bla gos
uttarāsaṅgaḥ — chos gos gsum po snam sbyar dang bla gos dang mthang gos kyis 'tsho bar byed tribhiśca cīvarairyāpayati—saṅghāṭinā vā, uttarāsaṅgena, antarvāsena ca śrā.bhū.64ka/159; bla gos phrag pa gcig la gzar nas ekāṃsamuttarāsaṅgaṃ kṛtvā la.a.63kha/10; uttarīyam — bsil yab dang bla gos dang ral gri rnams ni na chung rnams kyis bzung yuvatidhṛtacchatravyajanottarīyakhaḍgaḥ jā.mā.167kha/193; prāvāraḥ — dvau prāvārottarāsaṅgau samau bṛhatikā tathā saṃvyānamuttarīyaṃ ca a.ko.178kha/2.6.117; pravriyate'neneti prāvāraḥ vṛñ varaṇe a.vi.2.6.117.

{{#arraymap:bla gos

|; |@@@ | | }}