bla ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bla ma
* vi.
  1. = mchog gam gong ma uttamaḥ — nyan thos rang sangs rgyas kun gyi/ /bla ma khyod la phyag 'tshal lo// sarvaśrāvakapratyekabuddhottama namo'stu te sū.a.259ka/179; uttaraḥ — de ni de'i yang bla ma yin pas 'jig rten las 'das pa de bas kyang bla ma yin no// tattasya taduttaramiti tasmāllokottarāduttaram sū.vyā.207ka/110; theg pa chen po rgyud bla ma'i bstan bcos mahāyānottaratantraśāstram ka.ta.4024
  2. guruḥ — de ni sdug pa dang yid du 'thad pa dang bla ma dang bsgrub par 'os pa dang mchod par 'os pa dang bstod par 'os pa dang priyo'sau manāpo gururbhāvanīyaḥ pūjyaḥ praśasyaḥ vi.sū.15ka/17; gurujanaḥ — rang gi srog bsrung ba dang bla ma'i don du brdzun byas kyang sdig tu mi 'gyur bar rig byed la mkhas pa dag gis bshad pa'i phyir ro// apātakaṃ hi svaprāṇaparirakṣānimittaṃ gurujanārthaṃ cānṛtamārgo vedavihita iti jā.mā.192kha/224; mānyaḥ—bla ma'i drung du mchil lham bgo ba bsten par mi bya'o// na mānyasya sannidhāvupānatprāvṛttiṃ bhajeta vi.sū.74kha/91;
  • saṃ.
  1. guruḥ i. = slob dpon adhyāpakaḥ — 'di ni cho ga ma byas kyang/ /bla ma dag las rig byed bklags/ /rang bzhin dag pa'i shel dag ni/ /'du byed gzhan la ltos pa med// asāvanupanīto'pi vedānadhijage guroḥ svabhāvaśuddhaḥ sphaṭiko na saṃskāramapekṣate kā.ā.340kha/3.178 ii. = pha pitā — dal gyis 'du shes thob pa des/ /ji ltar bdag nyid dmyal ba ni/ /'jigs rung gting du lhung ba yis/ /mya ngan de bzhin bla ma'i min// sa labdhasaṃjñaḥ śanakaiḥ śuśoca na tathā gurum yathā patitamātmānaṃ ghore narakagahvare a.ka.316ka/40.104
  2. = bla ma nyid gurutvam — phan 'dogs bgyid slad pha ma dag/ /gal te bla mar 'tshal na go// gurutvamupakāritvānmātāpitroryadīṣyate śa.bu.114ka/106;
  • nā.
  1. = gza' phur bu guruḥ, bṛhaspatiḥ — de nas zhes pa ste bla ma yang sbyang bar bya zhing nyi skyes spen pa yang sbyang bar bya ste athaveti gururapi śodhyo ravijaḥ śanirapi śodhyo bhavati vi.pra.184kha/1.43
  2. uttaraḥ i. ṛṣiḥ — drang srong chen po bla ma'i skyes pa'i rabs rgya cher mdzad nas gsungs te maharṣeruttarasya jātakaṃ vistareṇa kṛtvā āha śi.sa.106ka/105 ii. māṇavaḥ — bcom ldan 'das 'od srung gis bram ze'i khye'u bla ma lazhes lung bstan pa bhagavatā kāśyapena uttaro nāma māṇavo vyākṛtaḥ a.śa.253kha/233; vi.va.133ka/1.22.

{{#arraymap:bla ma

|; |@@@ | | }}