blo gros chen po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
blo gros chen po
* vi. mahāmatiḥ — blo gros chen pos bdag nyid kyi/ /ched du phan pa 'di dag gsungs// māmaivaitatsamuddiśya hitamāha mahāmatiḥ a.ka.153ka/69.22; mahādhīḥ — blo gros chen pos mthong nyid las/ /rnam pa thams cad nges par byed// vyavasyantīkṣaṇādeva sarvākārān mahādhiyaḥ pra.vā.122kha/2.107;
  • nā. mahāmatiḥ
  1. bodhisattvaḥ — byang chung sems dpa' sems dpa' chen po blo gros spobs pa dangblo gros chen po dang pratibhānamatinā ca bodhisattvena mahāsattvena…mahāmatinā ca sa.du.96kha/120; byang chub sems dpa' blo gros chen po la sogs dag sangs rgyas thams cad kyi phyag gi dbang bskur bas dbang bskur ba mahāmatibodhisattvapūrvaṅgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ la.a.56ka/1
  2. nṛpaḥ — kho mo yang bskal pa de la rgyal po blo gros chen po zhes bya ba zhig tu gyur te ahaṃ ca tasmin kalpe mahāmatirnāma rājā abhūvan ga.vyū.198ka/278
  3. gandharvarājaḥ — dri za'i rgyal po blo gros chen po dang sahāṃpa(?mahāma)tiśca gandharvarājaḥ kā.vyū.201ka/258
  4. yakṣaḥ ma.vyu.3370 (58ka)
  5. rājakumāraḥ — de nas bcom ldan 'das kyis der/ /bka' stsal skye ba sngon nyid la/ /blo gros chen po zhes bya ba'i/ /rgyal bu dam pas 'dod par gyur// tatastān bhagavānūce pūrvasminneṣa janmani abhūnmahāmatirnāma rājaputraḥ satāṃ mataḥ a.ka.162kha/18.14
  6. upāsakaḥ — de la dge bsnyen shes rab chen po ni dge bsnyen bzang pos byin dangblo gros chen po dang tatra mahāprajñopāsakaḥ sudattena copāsakena sārdhaṃ…mahāmatinā ca ga.vyū.318kha/39.

{{#arraymap:blo gros chen po

|; |@@@ | | }}