bram ze

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bram ze
# brāhmaṇaḥ i. vipraḥ — de lta yin na tshangs pa las/ /skyes pa bram ze yin zhes brjod// brahmaṇo'patyaṃ brāhmaṇa iti hi vyapadiśanti pra.a.9kha/11; vipraḥ — bram ze gang gis khyab par byed pa nyid kyis yasya tu viprasya vyāpitayā ta.pa.292kha/1047; dvijātyagrajanmabhūdevabāḍavāḥ vipraśca brāhmaṇaḥ a.ko.180kha/2.7.4; viśeṣeṇa pāpebhya ātmānaṃ paraṃ ca pātīti vipraḥ pā rakṣaṇe a.vi.2.7.4; dvijaḥ — de bzhin bram ze'i bya ba ni/ /mchod sbyin zhes kyang brjod pa yin// yathā dvijasya vyāpāro yāga ityapi gīyate pra.a.15kha/17; dvijātiḥ — des na mang du ma 'brel bar/ /rjod par byed pa bram ze yis/ /sgra yi khyad par mdun byas nas/ /gang smras de kun gzhi med yin// tasmād dvijātinā proktaṃ bahvasambaddhabhāṣiṇā śabdabhedaṃ puraskṛtya tattat sarvamanāspadam ta.sa.93kha/853 ii. = sangs rgyas buddhaḥ — byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/ de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o/ /bram ze zhes bya'o// evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…brāhmaṇa ityucyate la.vi.205ka/308
  1. = bram ze nyid brāhmaṇyam — gser ni ngag mthun pa nyid kyis bden par 'gyur gyi bram ze ni ma yin no// ekavākyatayā hi suvarṇaṃ satyaṃ bhavati na tu brāhmaṇyam pra.a.9kha/11; dvijatvam — bram ze la sogs pa'i rigs kha dog dang dbyibs nges pa'i gsal bas gsal bar bya nus pa ma yin no// na khalu dvijatvādijātayo niyatavarṇasaṃsthānātmatayā vyaktyā vyaktuṃ śakyāḥ pra.a.177kha/530; dvijātitā — gzhan yang rigs dang rus dang ni/ /bya ba sogs las bram ze sogs/ /rnam dbye shes par nus min ni/ /gang phyir bram ze khyad can 'gyur// kiṃ ca dvijātitā nāma jātigotrakriyāditaḥ śakyā jñātuṃ vivekānna dvijānāṃ śiṣṭatā kutaḥ pra.a.8kha/10
  2. śrotriyaḥ — dper na bram ze dang thod pa can gyi yid log pa bzhin no// tadyathā śrotriyakāpālikaghṛṇā pra.a.98kha/106; dra. bram ze gtsang sbra can/
  3. parivrājakaḥ — gal te bram ze'am gzhan yang rung dge ba zhig la de'i lus sun 'byin par byed pa'isems skyes pa ste tatkāyasya vidūṣaṇāyai yadi parivrājakasyānyasya vā sādhościttamutpannaṃ bhavati abhi.sphu.326ka/1220; dra. kun tu rgyu/

{{#arraymap:bram ze

|; |@@@ | | }}