brda

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brda
# saṅketaḥ — brdas tha snyad gdags pa'i tshig tu 'gro'o// saṅketena vyavahārapadaṃ gacchati su.pa.28kha/8; longs spyod go byed pa'i/ /brda rnams thams cad rig par gyur// sambhogasūcakaṃ sarvaṃ sa saṅketamamanyata a.ka.192kha/82.8; samayaḥ — sgra brjod nas brda byed la nānuccārya śabdaṃ samayaḥ kriyate ta.pa.195ka/854; nimittam — legs par ma bsgos pa nyid dam legs par ma sbyangs pa nyid yin na mdzes par bya ba'i phyir de gnyis la brda bya'o// duḥprāvṛtatve durnivastatāyāṃ vā sauṣṭhavārthamanayornimittamasmai kurvīta vi.sū.10kha/11; saṃjñā — sgra rnams ni ngo bo nyid kyis don dang ldan pa ma yin gyi brda las yin te/ de las don rtogs pa'i phyir lus kyi brda la sogs pa lta bu'o// na hi śabdāḥ prakṛtyā'rthavantaḥ, samayāt tato'rthakhyāteḥ kāyasaṃjñādivat pra.vṛ.325ka/75; samajñā — gang la sdug pa'am mi sdug pa zhes ming dang brda dang gdags pa dang tha snyad du brjod pa de ni gzugs tsam du zad api ca rūpamātrametat…yatreyaṃ saṃjñā samajñā prajñaptirvyavahāraḥ — śubhamiti vā aśubhamiti vā śrā.bhū.137kha/376; mudrā — des na lag brda la sogs pa ltar 'dod pas rgyu dang 'bras bu'i dngos po yin gyi tata icchayā hastamudrādivadatra kāryakāraṇabhāvaḥ pra.a.180ka/533
  1. saṅketakam — 'dir sngags kyi brda ni rnam pa gnyis te/ gcig ni sngags kyi brda yin la gnyis pa ni de kho na nyid kyi brda'o// atra saṅketakaṃ dvidhā—ekaṃ mantrasaṅketakam, dvitīyaṃ tathatāsaṅketakam vi.pra. 154kha/1.3; gang gi ming gang yin pa de de bsgrub pa'i slad du sngags kyi brdar 'gyur te yasya yannāma tasya tanmantraṃ sādhanāya saṅketakaṃ bhavati vi.pra.163kha/1.8; chomakaḥ — de bzhin du brda dngos po gang gi ming gang yin pa de'i yi ge dang pos de gzung bar rig par bya ste tathā chomakāḥ yasya bhāvasya yannāma tasyādyākṣareṇa taḍgrahaṇaṃ veditavyam vi.pra.180kha/3.197 *3. = rta aśvaḥ—brda brtag pa shes aśvahṛdayajñaḥ ta.pa.266ka/1001; brda brtag pa shes aśvahṛdayavedī ta.pa.266ka/1001.

{{#arraymap:brda

|; |@@@ | | }}