brdar btags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brdar btags pa
*vi. sāṅketikaḥ — re zhig 'di ni don dam pa'i chos mngon pa'o// brdar btags pa ni eṣa tāvat pāramārthiko'bhidharmaḥ sāṅketikastu abhi.bhā. 27ka/11; don dam pa dang brdar btags pa'i shes pa sngon du 'gro ba pāramārthikasāṅketikajñānapūrvaṅgamaḥ bo.bhū. 138ka/177; kho bo cag gi brdar btags pa'i don dag la brda'i dbang gis rab tu 'jug pa'i phyir mngon par zhen pa med pa kho na'o// asmākaṃ tu sāṅketikeṣvartheṣu saṅketavaśāt tātya(?vṛttirityana)bhiniveśa eva vā. nyā.329kha/32; saṅketitaḥ — sgra rnams kyis ni brdar btags ston/ /de ni tha snyad ched du byas// śabdāḥ saṅketitaṃ prāhurvyavahārāya sa smṛtaḥ pra.vṛ.286kha/29; samitaḥ—brda dran ji ltar brdar brtags (btags )pa/ /grub pa'i don du 'dod pa dang// yathāsamitasiddhyarthamiṣyate samayasmṛtiḥ pra.vā.125kha/2.189; dra. brdar byas pa/

{{#arraymap:brdar btags pa

|; |@@@ | | }}