bre

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bre
* saṃ.
  1. droṇaḥ, mānabhedaḥ — bre bo zas droṇodanaḥ a.ka.197ka/22.48; astriyāmāḍhakadroṇau khārī vāho nikuñcakaḥ kuḍavaḥ prastha ityādyāḥ parimāṇārthakāḥ pṛthak a.ko.200kha/2.9.88; druṇati dhānyaparimāṇāya vartate sarvato gacchatīti droṇaḥ druṇa hiṃsāgatikauṭilyeṣu a.vi.2.9.88
  2. = bre chen āḍhakaḥ, o kam, parimāṇaviśeṣaḥ — shin tu yangs pa sha ra'i nags/ /sha ra phyung byas skad cig gis/ /til bre gang btab mi nyung bar/ /rab tu bsdus la slar yang byin// atyāyataṃ śaravaṇaṃ kṛtvoddhṛtaśaraṃ kṣaṇāt vyuptamanyūnamuccitya punardehi tilāḍhakam a.ka.114kha/64.314
  3. = bre chung prasthaḥ, parimāṇaviśeṣaḥ — ('jal byed mnyam byed tshad byed ces/ /tshad kyi don ni gsum yin no/ /'jal byed srang dang sor dang bre// pautavaṃ druvayaṃ pāyyamiti mānārthakaṃ trayam mānaṃ tulāṅguliprasthaiḥ a.ko.200ka/2.9.85; dhānyādimānaṃ prasthādirūpam a.vi.2.9.85;) dper na rdza mkhan tshad dang ldan pa'i 'jim gong las bre lnga shong ba dang/ bre do shong ba dang/ bre bcu shong ba'i tshad dang ldan pa'i bum pa byed pa bzhin no// (?) yathā—kulālaḥ parimitānmṛtpiṇḍāt parimitaṃ ghaṭaṃ karoti prasthagrāhiṇam, āḍhakagrāhiṇam ta.pa.150kha/26
  4. kaṅguḥ, priyaṅguḥ — striyau kaṅgupriyaṅgū dve a.ko.195kha/2.9.20; kena jalena gacchatyudgacchatīti kaṅguḥ gamḶ gatau a.vi.2.
  5. 20;

{{#arraymap:bre

|; |@@@ | | }}