brel ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brel ba
* saṃ. vyākṣepaḥ — de nas phyi zhig na khyim bdag mgon med zas sbyin la brel ba zhig byung ngo// athānyatamena kālena anāthapiṇḍadasya gṛhapateḥ kaścidvyākṣepaḥ samutpannaḥ a.śa.106kha/96; nam zhig de ni las kyis brel/ /dus ni yol bar gyur pa'i tshe/ /de dag rnams kyi mdun du ni/ /khyi yis dus kyi brda dag byas// karmavyākṣepatastasya jāte kālavyatikrame kadācit kukurasteṣāṃ kālasaṃjñāṃ vyadhāt puraḥ a.ka.279kha/35.62; vyāsaṅgaḥ — rgyal po rnams ni bya ba mang pos brel to// bahukāryavyāsaṅgā rājāna iti jā.mā.130ka/150;

{{#arraymap:brel ba

|; |@@@ | | }}