brgya byin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brgya byin
=(nā.)
  1. = kau shi ka śakraḥ, devendraḥ — brgya byin lha'i dbang po śakro devānāmindraḥ kā.vyū.200kha/258; brgya byin sum cu rtsa gsum pa'i lha'i tshogs kyis bskor ba lta bu śakra iva tridaśagaṇaparivṛtaḥ a.śa.57kha/49; śakro devendro bhagavantamidamavocat a.śa.47kha/41; śatakratuḥ — śatakraturiva śrīmān vijayantābhidho nṛpaḥ a.ka.80.88; ākhaṇḍalaḥ— kāmpilye nagare rājā brahmadattaḥ purābhavat bhūtalākhaṇḍalaḥ śrīmān a.ka.68.9; pākaśāsanaḥ — pākaśāsanatulyaśrīḥ māndhātā pṛthivīpatiḥ a.ka.4.56; maghavā — idaṃ maghonaḥ kuliśaṃ dhārāsaṃnihitānalam kā.ā.2.288; purandaraḥ ma.vyu.3144; mahendraḥ — mahendraguggulūlūkavyālagrāhiṣu kauśikaḥ a.ko.3.3.10; ghanāghanaḥ — śakro ghātukamattebho varṣukābdo ghanāghanaḥ a.ko.3.3.110; sahasrākṣaḥ — sākṣātsahasrākṣa iva prajānām jā.mā.6/2; vāsavaḥ — devatāsahasrāṇi āyācante… śivavaruṇakuberavāsavādīni a.śa.38ka/33; śatayajvā — tyāgaiste śatayajvano'pi apahṛtaḥ kīrtyāśrayo vismayaḥ jā.mā.130/75; indraḥ — brgya byin mtshon cha indrāyudham śa.bu.74; kauśikaḥ ma.vyu.3142; arkaḥ śrī.ko.164ka; hariḥ mi.ko.87kha
  2. śakraḥ, dikpālaḥ — idānīṃ dikpālasthānam ucyate… ‘pūrve śakraḥ’ iti pūrve śakro meroḥ mūrdhni vi.pra.171ka/1.21
  3. kauśikaḥ, nṛpaḥ ba.a.4.

{{#arraymap:brgya byin

|; |@@@ | | }}