brgyan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brgyan pa
* kri. i. (rgyan pa ityasyāḥ bhavi.) alaṅkariṣyati ii. (rgyan pa ityasyāḥ bhūta.) alaṅkaroti sma; rgyan gyis brgyan pa maṇḍayati sma la.vi.63ka/83
  • bhū.kā.kṛ. vibhūṣitam — rgyan sna tshogs kyis brgyan pa nānālaṅkāravibhūṣitā kā.vyū. 233kha/296; bhūṣitam — hrībhūṣitaḥ sū.a.221kha/130; alaṃkṛtam — yon tan gyis brgyan guṇālaṅkṛtam gu.si.3.11; abhyalaṃkṛtam — tvayā kulaṃ samamalamabhyalaṃkṛtam jā.mā.142/83; maṇḍitam — balābhijñāvaśitākṛpākaruṇopāyamaṇḍitam la.a.71kha/19; pratimaṇḍitam — laṅkāpure… nānāratnagotrapuṣpapratimaṇḍite la.a.56ka/1; śobhitam — ut+pal rgyas pa'i mig gis gdong brgyan pa vibuddhanayanotpalaśobhitāsyaḥ jā.mā.19/9; upaśobhitam — nānātarugahanopaśobhite ghanapracchāye jā.mā.221/129; khacitam — śikhare ratnakhacite puramadhye prakāśitam la.a.57ka/2; virājitam — lus do shal dang se mo dos brgyan pa hārārdhahāravirājitagātrāḥ a.śa.125ka/115; prasādhitam — bu mo brgyan pa mthong gyur nas dṛṣṭvā prasādhitāṃ kanyām a.ka.108. 84; saṃskṛtam — rūpavijñānasaṃpattiḥ kriyāsauṣṭhavasaṃskṛtā jā.mā.299/174; ācitam — kṣitibhujā kṣipto'yaṃ jāhnavījale tiṣṭhatyadyāpi pātāle ratnaiḥ sūryaiḥ ivācitaḥ a.ka.16.11; upacitam — kūṭāgārāḥ suvarṇopacitā dṛśyante sma kā.vyū.203kha/261
  • vi. śībharaḥ — bkur stis brgyan pa satkāraśībharam jā.mā.100/59
  • kṛ. vibhūṣaṇīyam — uttamachatraiśca samyag vibhūṣaṇīyam sa.du.245/244
  • nā. māṇḍavyaḥ, ṛṣiḥ — vi.sta.107.

{{#arraymap:brgyan pa

|; |@@@ | | }}