brlan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brlan pa
* saṃ. dravaḥ — dmigs pa des yang dang yang du dad pas brlan pa'i sems kyis mchi ma khrug ces byed pa dang spu zing zhes byed pa 'thob par 'gyur te bhūyo bhūyastenālambanena prasādadravacittatayā asraprapātādromāñcā(dīni) pratilabhate śrā.bhū.14ka/30; snehaḥ — rlan ( brlan pā.bhe.) pa dang rlan par gyur pa yod pa gang yin pa ste yad…snehaḥ snehagatam śrā.bhū.82kha/213; pariṣyandaḥ ma.vyu.6949 (99ka); pariṣyandanam — las kyi zhing gi gzhi dang ma rig pa'i mun pa dang sred pa'i snum dang nga'i nga rgyal gyis brlan pa'i lta ba'i rnam pa dang dra ba rab tu 'phel bas ming dang gzugs kyi myu gu 'byung ste karmakṣetrālayamavidyāndhakāraṃ tṛṣṇāsnehamasmimānapariṣyandanataḥ dṛṣṭikṛtajālapravṛddhyā ca nāmarūpāṅkuraḥ prādurbhavati da.bhū.219kha/31;

{{#arraymap:brlan pa

|; |@@@ | | }}