brnag pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brnag pa
# saṅkalpaḥ — yang na brnag pa rgya che ba'i/ /slong ba su yis yongs rdzogs te// atha vā pṛthusaṅkalpaḥ kenārthī paripūryate a.ka.57ka/6.44; brnag pa yongs su rdzogs pa paripūrṇasaṅkalpaḥ ma.vyu.1094 (23kha)
  1. kalanā — de ltar bsams te sngon du nye bar gnas skabs bzang po dang po'i rnam gzhag rab gnas pa/ /mi bzad 'bangs mo'i dngos po brnag pa'i skyengs par gyur pa bzhin du g.yo ba med nyid gyur// saṃcintyātha puraḥpravṛttasudaśāsannāva(? pra)sannasthitiṃ prāptevāsamadāsabhāvakalanāvailakṣyaniḥspandatām a.ka.75ka/7.46.

{{#arraymap:brnag pa

|; |@@@ | | }}