brnyes pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brnyes pa
* saṃ. pratilambhaḥ — ityevaṃ sarvajñajñānahetuko'yamātmabhāvaśarīrapratilambhaḥ sarvajñajñānāśrayabhūtatvātsarvasattvānāṃ caityabhūto vandanīyaḥ a.sā.51kha/29; prathamacittotpādapratilambhavikurvitamavatarāmi ga.vyū.77ka/157; prāptiḥ — cyutiṃ garbhākrāntiṃ… mahābodhiprāptiṃ praśamapuramārgapraṇayanaṃ ra.vi.125kha/107; lābhaḥ — lābhāgryayaśogryaprāptaśca bhagavān sarvatra cānupaliptaḥ padma iva jalena la.vi.2kha/2;
  • bhū.kā.kṛ. prāptaḥ — sarvaprāptyārthaprāptatvāt anuttarapuṇyakṣetratvāt pūjārhatvāccārhat bo.bhū.54kha/64; go 'phang bla na med pa brnyes prāptaṃ padamanuttaram śa.bu., kā.26; anuprāptaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate… anuprāptasvakārtha ityucyate la.vi.205ka/308; labdhaḥ — ji bzhin brnyes pa nam mkha' dang mnyam pa zhes bya ba'i rgyud yathālabdhakhasamatantranāma ka.ta.441; āpitaḥ — sa tatrānuttarajñānasamyaksambodhimāpitaḥ dadarśa sarvabhūtāni gatiṃ karmorminirmitām a.ka.25. 66; upāgataḥ — tribhiḥ kāyairmahābodhiṃ sarvākārāmupāgata sarvatra sarvasattvānāṃ kāṅkṣāchida namo'stu te sū.a.259kha/179; ābaddhaḥ — sarva ābaddho vimuktipakṣaḥ la.vi.169ka/254; pralabdhavān — tatra gatvā purīṃ ramyāṃ punaḥ pūjāṃ pralabdhavān la.a.57kha/3;
  • vi. lābhī — buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām a.śa.2ka/1; lābhikaḥ abhi.bhā.

{{#arraymap:brnyes pa

|; |@@@ | | }}