brtol ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brtol ba
*saṃ. pāṭanam — rma ni gang gi tshe brtol la rag par mthar thug par gyur pa na/ de'i mod la brtol ba'i 'os yin te vraṇo yadā paripāṭanāya niṣṭhāgato bhavatyanantaraṃ pāṭanārhaḥ bo.bhū.42kha/55; 'bras yongs su ma smin pa brtol na'o// gaṇḍasyāparipakvasya pāṭane vi.sū.17kha/20; paripāṭanam — rma ni gang gi tshe brtol la rag par mthar thug par gyur pa vraṇo yadā paripāṭanāya niṣṭhāgato bhavati bo.bhū.42kha/55; srāvaṇam — ji ltar rma'i yongs su smin pa brtol ran pa yin pa dang/ kha zas kyis yongs su smin pa dpyad du rung ba yathā vraṇasya srāvaṇayogyatā paripākaḥ bhojanasya ca bhogayogyatā sū.a.150ka/33;

{{#arraymap:brtol ba

|; |@@@ | | }}