brtsegs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brtsegs pa
# kūṭaḥ, o ṭam — ri bo brtsegs pa kha ba yi/ /phung pos bsgribs pa bzhin du mdzes// tuṣārarāśisaṃchannaḥ śailakūṭa ivābabhau a.ka.223kha/89.31; brtsegs pa zhes pa ni yi ge so sor yi ge lnga'i bdag nyid brtsegs pa'o// kūṭaṃ pañcākṣarātmakaṃ pratyekākṣaraiḥ vi. pra.55ka/4.85; khang brtsegs kūṭāgāram bo.a.38ka/10.14; puñjarāśī tūtkaraḥ kūṭamastriyām a.ko.169kha/2.5.42; kūṭavat śikharavat sthitaṃ kūṭam dhānyādirāśināmāni a.vi.2.5.42; sānuḥ — meruḥ sumerurhemādrī ratnasānuḥ surālayaḥ a.ko.131ka/1.
  1. 50; ratnāni sānuṣu yasya ratnasānuḥ a.vi.1.1.50; saṃyuktam — sngags kyi sa bon rnams ni gsal byed sna tshogs gartsegs pa dbyangs dang bcas pa rnams so// mantrabījāni nānāvyañjanasaṃyuktāni svarasahitāni vi.pra.46kha/4.49
  2. = rtsig pa kuḍyam, bhittiḥ — rtsig pa mo dang brtsegs pa dang// bhittiḥ strī kuḍyam a. ko.151kha/2.2.4; kuḍyāṃ sādhu kuḍyam kuḍyata iti vā kuḍi saṅghāte a.vi.2.2.4.

{{#arraymap:brtsegs pa

|; |@@@ | | }}