brtsigs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brtsigs pa
* kri. (rtsig pa ityasyā bhūta.) kārayāmāsa — mya ngan las 'das pa'i 'og tu yang de'i sku gdung gi mchod rten brtsigs parinirvṛtasya cāsya śarīrastūpaṃ kārayāmāsa a.śa.250ka/229; sthāpitamabhūt — sa phyogs gang nas 'dun pa slar log pa der mchod rten brtsigs te yatra ca pradeśe chandako nivṛttastatra caityaṃ sthāpitamabhūt la.vi.111kha/163; pratiṣṭhāpito bhavati — 'di ltar yang nags khrod zhig tu gtsug lag khang brtsigs pa dang yathāpi tadvihāro dāvamadhye pratiṣṭhāpito bhavati vi.va.231kha/2.134
  • kṛ.
  1. pratiṣṭhāpitam—spos kyis byugs pa'i mchod rten du ma brtsigs te aneke ca gandhastūpāḥ pratiṣṭhāpitāḥ a.śa.40kha/35; māpitam — gnas pa'i khang pa rnam pa gsum po dgun gyi dang dpyid kyi dang dbyar gyi rnams brtsigs trīṇi vāsagṛhāṇi māpitāni haimantikaṃ graiṣmikaṃ vārṣikam vi.va.208ka/1.82; niveśitam — der ni dam pa rnams dag gis/ /dbu skra blangs pa'i mchod rten brtsigs// keśapratigrahaṃ caityaṃ sadbhistatra niveśitam a.ka.223kha/24.173; kāritam — bram ze dang khyim bdag dad pa can rnams kyis de'i ched du gtsug lag khang lnga brgya brtsigs so// śrāddhairbrāhmaṇagṛhapatibhistānuddiśya pañca vihāraśatāni kāritāni vi.va.129ka/1.18
  2. kāritavān — yongs su mya ngan las 'das pa'i mchod rten yangbrtsigs so// parinirvṛtasya ca… stūpaṃ kāritavān a.śa.58kha/50.

{{#arraymap:brtsigs pa

|; |@@@ | | }}