bsal

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsal
* kri. (sel ityasyā bhavi., bhūta.)
  1. jahāti — srog chags rnams kyi the tshom mya ngan bsal// kāṅkṣāṃ ca śokaṃ ca jahāti prāṇinām sa.pu.25kha/44; nirākriyate — sgra rtag pa nyid du dam bca' ba ni mi rtag pa nyid du rjes su dpag pas grub pa bsal to// śabdasya pratijñātaṃ nityatvamanityatvenānumānasiddhena nirākriyate nyā.ṭī.71ka/183; apodyate — tshad ma nyid ni bsal ba min// na prāmāṇyamapodyate ta.pa.227kha/926; nāśayati—sems can rnams kyi klad nad tsam/ /bsal lo// śiraḥśūlāni sattvānāṃ nāśayāmi bo.a.3ka/1.21
  2. apanayet — sems can thams cad kyi nyon mongs pa'i dri nga ba rnams bsal lo// sarvasattvānāṃ sarvakleśavāsanāmapanayeyam śi.sa.187kha/186;

{{#arraymap:bsal

|; |@@@ | | }}