bsal ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsal ba
* saṃ.
  1. nirāsaḥ, vipratipattyādeḥ — ma 'khrul ba smos pa ni log par rtogs pa bsal ba'i phyir yin no// abhrāntagrahaṇaṃ vipratipattinirāsārtham nyā.ṭī.41ka/46; nirākṛtiḥ — rnam pa de dag nyid kyis ni/ /gsal ba dang ni rnam pa dag/…bsal// etenaiva prakāreṇa vyaktyākṛtyornirākṛtiḥ ta.sa.33ka/346; nivṛttiḥ — mtshan nyid de gnyi ga yang log par rtogs pa bsal ba'i phyir yin gyi/ rjes su dpag pa bsal ba'i phyir ni ma yin te etacca lakṣaṇadvayaṃ vipratipattinirāsārtham, na tvanumānanivṛttyartham nyā.ṭī.40kha/44; vinivṛttiḥ — dri mi zhim pa bsal ba'i phyir bdug spos blugs so// daurgandhyavinivṛttaye dhūpadānam vi.sū.6ka/6; apanayaḥ — the tshom byung ngo cog bsal ba'i phyir chos bstan pa dang 'bel ba'i gtam rnam par nges par bya ba'o// utpannotpannānāṃ ca saṃśayānāmapanayāya yā dharmadeśanā sāṃkathyaviniścayakriyā bo.bhū.116kha/150; kun tu rmongs pa rnams kyi kun tu rmongs pa ma lus pa bsal ba'i phyir sammūḍhānāṃ tatsammohāśeṣāpanayāya bo.bhū.61ka/79; apagamaḥ — yid mi dga' ba bsal ba'i phyir daurmanasyāpagamāya bo.bhū.188ka/250; vigamaḥ — rtsol bas bsgribs pa bsal ba'i phyir prayatnādāvaraṇavigamāt pra.a.38kha/44; apohaḥ — de yi srid pa bsgrub pa ni/ /gzhan ni smra bar ma byas na/ /gnod pa can bsal ba tsam gyis/ /de ni srid par rtogs par 'gyur// anukte'pyatha vā tasmiṃstasya sambhavasādhane bādhakāpohamātreṇa gamyate tasya sambhavaḥ ta.sa.126kha/1089; vyapohaḥ — rtag pa'i rdzas ni bsal ba yis/ /de yang mi srid mtshan nyid yin// nityadravyavyapohena te'pyasambhavilakṣaṇāḥ ta.sa.31ka/324; vyudāsaḥ — rang gi ngo bo smos pa ni brjod par bya ba bsal ba'i don du'o// svarūpagrahaṇamabhidheyavyudāsārtham ta.pa.215ka/900; 'khrul pa bsal ba'i phyir bhrāntivyudāsārtham pra.a.124ka/468; pratīkāraḥ — 'di bkres pa'i sdug bsngal bsal ba'i rgyu asyāḥ kṣudduḥkhapratīkārahetuḥ jā.mā.5ka/3; vinodaḥ — bdag nyid kyi lung dang rtogs pa la nem nur za ba bsal ba'i phyir āgamādhigamayorātmanaḥ kāṅkṣāvinodārtham vi.sū.63kha/80; apāyaḥ — de ni rigs la yang mtshungs te/ gsal ba rnams bsal na rigs 'ba' zhig 'dug pa'i phyir ro// tattulyaṃ jātāvapi, vyaktīnāmapāye kevalāyāḥ jāteravasthānāt pra.vṛ.287kha/30; apavādaḥ — chos can la ni tshogs pa dag/ /bsal ba 'gal ba ma yin te// samudāyāpavādo hi na dharmiṇi virudhyate pra.vā.141ka/4.41; prahāṇam — nad byung ba bsal ba la mkhas pa ston pa'i rnam pa dang utpannasyābādhasya prahāṇakauśalaparidīpanākāram bo.bhū.52kha/68; vibhavaḥ — bsal zhes bya ba ni spangs pa dang btang ba'o// vibhava ucyate prahāṇaṃ tyāgaḥ bo.bhū.28ka/34; hāniḥ — the tshom bsal ba rtogs pa saṃśayahānibodhaḥ sū.vyā.250ka/167; tyāgaḥ—skyon rnams bsal bar 'dod pa yis// doṣatyāgābhivāñchayā ta.sa.22kha/242; nirvedaḥ—mngon par zhen pa thams cad bsal ba'i phyir pham pa med pa'i sems skyed cig aparājitacittaṃ sarvābhiniveśanirvedāya…utpādayitavyam ga.vyū.39kha/134; vinayaḥ — de la ser sna'i dri ma bsal ba ni/ sems kyi kun tu 'dzin pa yongs su btang ba'i phyir ro// tatra mātsaryamalavinayaścittāgrahaparityāgāt bo.bhū.72ka/92; nirākaraṇam — log par rtogs pa bsal ba'i sgo nas so sor bstan pa ni bstan to// vipratipattinirākaraṇena pratipādyate vyutpādyate nyā.ṭī.39kha/34; gzhan gyi phyogs bsal ba parapakṣanirākaraṇam vā.ṭī.72ka/27; vāraṇam — mngon sum nyid gnas 'di rnams na/ /rjes su dpag bya nyid bsal ba// pratyakṣatve sthite cāsyāmanumeyatvavāraṇam ta.sa.59ka/565; nivāraṇam — zhe sdang la sogs pa mi mthun pa'i phyogs bsal na vipakṣavidveṣādinivāraṇe pra.a.100kha/108; vyāvartanam — de dag ni gzhan gyi rmongs pa bsal ba'i don du 'dod pa yin no// paravyāmohavyāvartanaṃ tu teṣāmartho'bhimataḥ pra.a.128ka /472; nivartanam — sna tshogs pa yi nad/ /bsal na nānāroganivartane ta.sa.27kha/296; apanayanam — de 'thob pa'i gegs bsal ba'i phyir tatprāptivibandhāpanayanāt abhi.sphu.187ka/944; vinodanam — mya ngan bsal ba śokavinodanam ka.ta.4505; ma.vyu.2605 (49ka); prativinodanam — mya ngan dang 'gyod pa bsal bas bsnyen bkur byed pa śokakaukṛtyaprativinodanaparicaryā bo.bhū.45ka/59; apakarṣaṇam — chu la sogs pa la ni bcom pas ro la sogs pa bsal bar mi 'thad pa'i phyir ro// jalādiṣūpakrameṇa rasādyapakarṣaṇānupapatteḥ abhi.sphu.160kha/890; niṣkarṣaṇam — btsun pa shA ra dwa ti'i bu 'ong ba zhes bya ba de ni bsdu ba'i tshig go/ btsun pa shA ra dwa ti'i bu 'gro ba zhes bya ba de ni bsal ba'i tshig go/ agatiriti bhadanta śāradvatīputra saṅkarṣaṇapadametat gatiriti bhadanta śāradvatīputra niṣkarṣaṇapadametat pra.pa.37kha/41; vināśanam — dper na mar me ma 'ongs pa'i mun pa bsal bar nus pa yathā pradīpasyānāgatasya tamovināśane sāmarthyam abhi. sphu.174kha/923; vidhamanam — nyi mas mun bsal gang lags tamovidhamane bhānoryaḥ śa.bu.111kha/45; udghāṭanam — mun pa bsal ba dang po chung ngu'i tshad tamasa udghāṭana(ne) prathamamṛdumātrā vi.pra.159ka/1.8
  2. = bsal ba nyid apakarṣaṇatā — bstan pa nub par byed pa dam pa'i chos ltar bcos pa rnams yongs su shes pa dang bstan pa dang bsal bas chos kyi tshul yun ring por yongs su sdud cing yang dag par 'dzin pa dharmanetryāśca dīrghakālaṃ parikarṣaṇaṃ sandhāraṇaṃ saddharmapratirūpakāṇāṃ śāsanāntardhāyakānāṃ parijñānaprakāśanāpakarṣaṇatayā bo.bhū.31kha/38; pratiprasrambhaṇatā — sems can ngan song gi sar skyes pa rnams kyi ngan song gi sdug bsngal de'i mod la bsal ba'i phyir 'od zer 'gyed pa'i bsam gtan no// apāyabhūmyupapannānāṃ ca sattvānāṃ tatkālāpāyikaduḥkhapratiprasrambhaṇatāyai raśmipramocakaṃ dhyānam bo.bhū.112kha/145
  • kṛ.
  1. nirākṛtaḥ — rjes su dpag pas bsal ba ni sgra rtag go zhes bya ba lta bu ste anumānanirākṛto yathā nityaḥ śabda iti nyā.ṭī.70kha/183; mngon sum gyis bsal ba pratyakṣanirākṛtaḥ abhi.a.5kha/7; de 'dir rtag pa'i bdag nyid kyi/ /yongs su gyur pa bsal ba tadatra nityasattvasya pariṇāmo nirākṛtaḥ ta.sa.60kha/578; vinivāritaḥ — blo yi rnam pa'i sgra don yang/ /gong du bsal ba nyid kyis na// buddhyākāro'pi śabdārthaḥ prāgeva vinivāritaḥ ta.sa.34ka/355; nivartitaḥ — rtog pa dang bral ba smos pa nyid kyis rjes su dpag pa bsal ba yin kalpanāpoḍhagrahaṇenaivānumānaṃ nivartitam nyā.ṭī.40kha/45; pratikṣiptaḥ — 'bad mi dgos par de dag la/ /rang las tshad ma nyid kyang bsal// svataḥprāmāṇyamapyeṣāṃ pratikṣiptamayatnataḥ ta.sa.102kha/903; pratyākhyātaḥ — de ltar na nges par sbyor ba bsal ba yin no/ evaṃ niyogaḥ pratyākhyātaḥ pra.a.13ka/15; vidhūtaḥ — rtog pa'i dra ba rnams bsal ba vidhūtakalpanājālam pra.vā.129ka/2.281; shes rab kyi nyi ma'i 'od zer snang bas ma rig pa'i mun pa ma lus pa bsal ba prajñābhāskaratejo'vabhāsavidhūtaniravaśeṣāvidyāndhakāraḥ ga.vyū.51kha/145; vyādhūtaḥ—snying po ma yin pa yi tshul bsal ba dag vyādhūtaphalgukramāḥ pra.a.1ka/3; vyastaḥ — gtan tshigs the tshom la brjod phyir/ /bsal ba gtan tshigs rten ma yin// sandigdhe hetuvacanād vyasto hetoranāśrayaḥ pra.vā.143ka/4.91; apoḍhaḥ — de ni bsal te/ bdag gzhan yin pa'i phyir de ni bor bar 'gyur ro+o// apoḍham apāstaṃ tad bhavati; ātmano'nyatvāt abhi.sphu.319ka/1204; apāstaḥ — bsal zhes bya ba 'di sun phyung ba ste apāstamiti pratikṣiptam ta.pa.178kha/816; apakarṣitaḥ — 'jig rten gyi dri ma bsal ba'i lhag pa'i bsam pa mchog rab lokamalāpakarṣitena pravareṇādhyāśayena śi.sa.18kha/18; apākṛtaḥ—myur bar 'jug pas cig car bar/ /'khrul pa zhe na de la'ang bsal// āśuvṛtteḥ sakṛdbhrāntiriti cet sā'pyapākṛtā ta.sa.49ka/485; apanītaḥ — phyags ma blangs nas mchod rten yang phyags me tog rnyis pa yang bsal to// sammārjanīṃ gṛhītvā stūpaḥ sammṛṣṭo nirmālyaṃ cāpanītam a.śa.173kha/160; apahastitaḥ — rdzas la sogs pa 'brel pa can rnam pa lnga bsal ba yin na gang du gang gis 'du ba yin dravyādau ca sambandhini pañcaprakāre'pahastite kva kasya samavāyaḥ ta.pa.273kha/262; vītaḥ — rab rib tshogs ni des bsal te// pratīta(vīta li.pā.)timirotkare a.ka.146ka/14.83; nirastaḥ — 'diskad cig mar 'jig pa bsgrubs pa nyid kyis bsal ba yin no// etat…kṣaṇabhaṅgaprasādhanenaiva nirastaṃ bhavati ta.pa.225kha/167; pratyastaḥ — de thams cad 'di nyid kyis bsal ba yin te tatsarvamanenaiva pratyastaṃ bhavati ta.pa.176ka/810; prahīṇaḥ — nad bsal nas phyis mi 'byung bar bya ba la mkhas pa ston pa'i rnam pa'o// prahīṇasya cābādhasyāyatyāmanutpādakauśalaparidīpanākāram bo.bhū.52kha/68; vāhitaḥ — bram ze sdig pa'i chos bsal ba brāhmaṇo vāhitapāpadharmā vi.sū.18kha/21; prativyūḍhaḥ, o ḍhā — de lta yin dang dpe ma grub par rgol ba yang bsal ba yin no// tathā ca dṛṣṭāntāsiddhicodanā'pi prativyūḍhā pra.vṛ.263kha/3; vibhūtaḥ — 'di na dge slong sdums byed ni sa la sar 'du shes pa gang yin pa de bsal ba yin no// iha saṃtha bhikṣoryā pṛthivyāṃ pṛthivīsaṃjñā sā vibhūtā bhavati bo.bhū.28ka/34; vāntīkṛtaḥ ma.vyu.2548 (48ka); pratyuktaḥ — zhes bya ba la sogs pa gang smras pa de yang 'di nyid kyis bsal ba yin te yaduktam…ityādi, tadapyanenaiva pratyuktam ta.pa.191kha/847; protsāritaḥ — shes pa dang po la yang gang goms pa la sogs pas 'khrul pa'i rgyu mtshan bsal ba ādye'pi jñāne yatrābhyāsādinā protsāritaṃ bhrāntinimittam ta.pa.236kha/944; apakṛṣṭaḥ — dri ma bsal ba'i phyir drud par bya'o// bhajeta lekhaṃ malāpakṛṣṭena vi.sū.5kha/5; hṛtaḥ — 'di yi rags pa bsal min nam// sthaulyaṃ tasya hṛtaṃ nanu bo.a.34ka/9.91; uddhṛtaḥ — bdag gi lta ngan mun pa khyod kyis bsal// me dṛṣṭitamastvayoddhṛtam jā.mā.178ka/207; dus ngan rnyog pa bsal zhing rab tu zhi thugs ldan// kalikaluṣa uddhṛta sudāntamanā la.vi.172kha/261
  2. haran — grags pa snyan pa'i 'gro ba'i sdug bsngal bsal// jagadvyathāṃ kīrtimanoharaṃ haran jā.mā.178kha/208
  3. vyudāsyaḥ — don de bsal ba 'di la ni/ /gzhan sel ba brjod 'dod pa yin// vyudāsyaṃ tasya cārtho'yamanyāpoho'bhidhitsitaḥ ta.sa.44ka/441

{{#arraymap:bsal ba

|; |@@@ | | }}