bsal ba yin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsal ba yin
* kri.
  1. apohyate — de yis de nyid kyi/ /tshad ma nyid ni bsal ba yin// tena tasyaiva pramāṇatvamapohyate ta.sa.104kha/921; apodyate — gnod dang rgyu skyon bcas nyid kyi/ /shes pa dag gis de bsal yin// bādhakāraṇaduṣṭatvajñānābhyāṃ tadapodyate ta.sa.109ka/953; vāryate — rgyu mtshan khas blangs phyir na 'dod/ /nyer len nyid ni bsal ba yin// nimittopagamādiṣṭamupādānaṃ tu vāryate pra.vā.114kha/1.189; nirasyati — dogs pa bsal ba yin śaṅkāṃ nirasyati bo.pa.51ka/11; nirākriyate lo.ko.2512
  2. vyāhanyeta — tshad ma bzhi yin no zhes bya bas grangs nges pa bsal ba yin te catvāri pramāṇānīti saṃkhyāniyamo vyāhanyeta ta.pa.53ka/557
  3. nirastaṃ bhavati — 'diskad cig mar 'jig pa bsgrubs pa nyid kyis bsal ba yin no// etat… kṣaṇabhaṅgaprasādhanenaiva nirastaṃ bhavati ta.pa.225kha/167; pratyastaṃ bhavati — de thams cad 'di nyid kyis bsal ba yin te tatsarvamanenaiva pratyastaṃ bhavati ta.pa.176ka/810

{{#arraymap:bsal ba yin

|; |@@@ | | }}