bsam gtan khyad par can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsam gtan khyad par can
pā. dhyānāntaram — bsam gtan dang po kho na rtog pa dang mtshungs par mi ldan pa ni bsam gtan khyad par can yin te bsam gtan gyi khyad par yin pa'i phyir ro//…bsam gtan khyad par can de ni/ rnam gsum/ ro myang ba dang mtshungs par ldan pa dang dag pa dang zag pa med pa yin no// (prathamaṃ bho.pā.) dhyānameva hi vitarkāsamprayuktaṃ dhyānāntaram, dhyānaviśeṣatvāt…tat punardhyānāntaraṃ tridhā—āsvādanāsamprayuktam, śuddhakam, anāsravaṃ ca abhi.bhā.75kha/1162; dhyānamantaram — rtog med bsam gtan khyad par can/ /rnam gsum bde min sdug bsngal min/ /de ni tshangs chen 'bras bu can// atarkaṃ dhyānamantaram tridhā aduḥkhāsukhaṃ tacca mahābrahmaphalaṃ ca tat abhi.ko.24kha/8.23; dhyānāntarikā — bsam gtan khyad par can de bsgoms nas tshangs pa chen por 'gyur ro// tāṃ hi dhyānāntarikāṃ bhāvayitvā mahābrahmā bhavati abhi.bhā.76ka/1163.

{{#arraymap:bsam gtan khyad par can

|; |@@@ | | }}