bsam pa dag pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsam pa dag pa
* vi. āśayaśuddhaḥ — bsam pa dag pabyang chub sems dpa' sems dpa' chen po rnams kyi bodhisattvānāṃ mahāsattvānāmāśayaśuddhānām su.pa.22ka/2; śuddhāśayaḥ — de nas byang chub sems dpa' rang bzhin gyis bsam pa dag pa atha sa mahāsattvaḥ prakṛtyā śuddhāśayaḥ jā.mā.106ka/123
  • saṃ.
  1. suśuklabhāvaḥ — bsam pa dag cing ngo tsha shes pa yis// suśuklabhāvācca virūḍhayā hriyā jā.mā.64ka/73
  2. śuddhāśayatā — gang sangs rgyas kyi chos rnams dran pa dang rjes su dran pa dang dga' ba dangbsam pa dag pa dang yāvaddharmānusmaraṇāt prītiḥ…śuddhāśayatā śi.sa.103ka/102
  • pā.
  1. āśayaśuddhiḥ, pāramārthikacittotpāde'rthaviśeṣaḥ — don dam pa pa'i sems bskyed pa de nyid la don dam pa rnam pa drug tu rig par bya ste/ skye ba dangbsam pa dag pa dangnges par 'byung ba'o// tasminneva ca pāramārthikacittotpāde ṣaḍarthā veditavyāḥ—janma… āśayaśuddhiḥ… niryāṇaṃ ca sū.vyā.140ka/16
  2. śuddhāśayāḥ — 'di la byang chub sems dpa' thog ma nyid du lhag pa'i tshul khrims la gnas pa la bsam pa dag pa bcu po gang dag yid la byas shing brten te/ rtogs par gyur pa iha bodhisattvena pūrvamevādhiśīlavihāre te daśa śuddhāśayā manasikṛtā bhavanti juṣṭāḥ pratividdhāḥ bo.bhū.173kha/229
  3. śuddhāśayaḥ, bodhisattvabhedaḥ — de dag ni mdor bsdu na rnam pa bcur rig par bya ste/ rigs la gnas pa dangbsam pa dag pa dangsrid pa tha ma pa'o// te samāsato daśa veditavyā—gotrasthaḥ…śuddhāśayaḥ…caramabhavikaśca bo.bhū.156kha/202.

{{#arraymap:bsam pa dag pa

|; |@@@ | | }}