bse ru lta bu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bse ru lta bu
= rang sangs rgyas khaḍgaḥ, pratyekabuddhaḥ — nyan thos mthong ba'i skad cig gnyis/ /rig ste bse ru lta bus gsum/ /sangs rgyas sbyor ba med par kun// darśanakṣaṇau śrāvako vetti khaḍgastrīn sarvān buddho'prayogataḥ abhi.ko.22ka/7.6; chos mngon pa pa gang dag gi gzhung lugs kyis bse ru lta bu las gzhan pa'i rang sangs rgyas kyang yod par 'dod pa yeṣām ābhidhārmikāṇāṃ matena khaḍgādanyo'pi pratyekabuddho'sti abhi.sphu.174ka/920; khaḍgaviṣāṇakalpaḥ — ston pa ni sangs rgyas so/ /bse ru lta bu ni rang sangs rgyas śāstā buddhaḥ, khaḍgaviṣāṇakalpaḥ pratyekabuddhaḥ abhi.bhā.15kha/920.

{{#arraymap:bse ru lta bu

|; |@@@ | | }}