bse ru lta bu'i lam

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bse ru lta bu'i lam
pā. = rang sangs rgyas kyi theg pa khaḍgamārgaḥ, pratyekabuddhayānam — gzung don rtog pa spong phyir dang/ /'dzin pa mi spong phyir dang ni/ /rten gyis bse ru lta bu'i lam/ /yang dag bsdus par shes par bya// grāhyārthakalpanāhānād grāhakasyāprahāṇataḥ ādhārataśca vijñeyaḥ khaḍgamārgasya saṃgrahaḥ abhi.a.5ka/2.8; khaḍgapathaḥ — mog mog por byed la sogs dang/ /slob ma bse ru'i lam gang dang/ /'di dang gzhan pa'i yon tan gyis/ /phan yon che ba mthong ba'i lam// dhyāmīkaraṇatādīni śiṣyakhaḍgapathau ca yau mahānuśaṃso dṛṅmārga aihikāmutrikairguṇaiḥ abhi.a.2ka/1.8.

{{#arraymap:bse ru lta bu'i lam

|; |@@@ | | }}