bsgo ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsgo ba
* kri.
  1. (varta.) ājñāpayati — sa… amātyān ājñāpayati, ‘subhāṣitena me grāmaṇyaḥ prayojanam gaveṣata me subhāṣitam’ a.śa.108ka/98; kathayati — tato rājā kumāramāhūya kathayati, ‘gaccha kumāra daṇḍasahīyaḥ kārvaṭikaṃ sannāmaya’ vi.va.210ka/1.85; ārocayati — etatprakaraṇaṃ bhagavato vistareṇa ārocayati vi.va.135kha/1.25; āmaṃtrayate — dauvārikapuruṣam āmaṃtrayate, ‘na tāvad bhoḥ puruṣānyatīrthyakānāṃ praveśo deyo yāvad buddhapramukhena bhikṣusaṅghena na bhuktam’ vi.va.163ka/1.51
  2. (vidhyādau) samādideśa — puruṣān samādideśa, ‘gacchataitāṃ pravrajitāmantaḥpuraṃ praveśayata’ jā.mā.224/130; anvādideśa — atha bodhisattvaḥ … svaṃ puruṣamanvādideśa, ‘jñāyatāṃ kimetad’ jā.mā.211/122; ghoṣaṇāḥ kārayāmāsa — iti ghoṣaṇāḥ kārayāmāsa, ‘abhayamabhayado dadāti rājā sthiraśuciśīladhanāya sajjanāya’ jā.mā.125/73
  • saṃ.
  1. ājñā — kṛtajñatayā ca laghulaghveva ājñām anuvartante bo.bhū.19kha/21; ājñāpanam — parājñāpane ca sevāyām vi.sū.13kha/15; ājñaptiḥ — parājñaptisaṃcetanīyatā yathā kaścidanicchannapi paraiḥ balād ājñāpyamāno'bhisandhāya akuśalamācarati abhi.sa. bhā.46kha/64; uktiḥ — bsgo ba de las 'da' bar mi bya'o naināmuktimatilaṅghayet vi.sū.59ka/75
  2. jñaptiḥ — akālapreṣaṇam akālajñaptiṃ dadāti śi.sa.37ka/35; vijñaptiḥ — tulyena tattuṣṭikṛtā vā pratigrahe vijñaptyā cīvarasya anāpattiḥ vi.sū.24ka/29
  3. niyogaḥ — ston pas bsgo na'o niyogopadeśaḥ vi.sū.17kha/20; udyojanam — bsgo na nyes byas so duṣkṛtamudyojanasya vi.sū.16ka/18; udyojanaṃ ca pariveṣaṇe'tipattau kālasya vi.sū.46ka/58; samādāpanam — abhedaḥ kāyatatsaṃbaddhamuktaparasamādāpanānām vi.sū.17ka/19
  4. sthāpanam — dvārapālasya etadarthaṃ sthāpanam apraveśārthaṃ ca bhikṣoḥ vi.sū.6kha/6
  5. vāsanam — ahaṃ kulaputra sarvagandhadhūpavāsanānulepanayuktīḥ prajānāmi yaduta atulagandharājapramukhāḥ ga.vyū.21ka/118; bhāvanam — dri zhim pos bsgo'o bhāvanaṃ sugandhinā vi.sū.77ka/94
  • bhū.kā.kṛ. ājñaptam — gal te bdag gis bsgo ba bzhin du byed na madīyamājñaptaṃ yadi kurute kā.vyū. 219kha/281; ājñā dattā — māgadhakānāṃ ca paurāṇāmājñā dattā, ‘bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā’ a.śa.57ka/49; tena pauruṣeyāṇāmājñā dattā vi.va.143kha/1.32; ājñā anupradattā — tena svapauruṣeyāṇām ājñā anupradattā, ‘gacchantu bhavantaḥ, avalokayantu kenāyaṃ paṭakaḥ kṣiptaḥ’ a.śa.150kha/140; jñaptaḥ — jñaptastu jñapite a.ko.3.1.96; samādiṣṭam — rgyal pos bsgo ba/yang bgos shig rājñā samādiṣṭam punarbhājayata vi.va.158ka/1.46; rgyal pos bsgo ba'i mi rājasamādiṣṭāḥ puruṣāḥ jā.mā.225/131; samanujñātaḥ — rājñā evamastu iti samanujñātaḥ a.śa.207kha/191; uktaḥ — rājñā uktaḥ, ‘parīkṣyatāmetat padmam’ a.śa.63kha/55; niyuktaḥ — yāvanti kecinmantrā vai… sarve te krodharājasya niyuktā te prakāśitā ma.mū.289kha/448 vi. uddeśakaḥ — gnas khang bsgo ba vihāroddeśakaḥ ma.vyu.9056; zas la bsgo ba bhaktoddeśakaḥ ma.vyu.9057.

{{#arraymap:bsgo ba

|; |@@@ | | }}