bsgom par bya

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsgom par bya
= bsgom bya kri.
  1. i. bhāvayet — evaṃ devatāsādhane'pi kalpanātmakaṃ bhāvayed ādikarmikaḥ vi.pra.65ka/4.114; tatastu bhāvayed dhīmān ekacittaḥ suniścayāt gu.si.1.87/65; vibhāvayet — tato daśākuśalaparityāgaṃ vibhāvayet vi.pra.32ka/4.5; bhāvanāṃ kuryāt — niṣpannaśamathaḥ kuryāt smṛtyupasthānabhāvanām abhi.bhā.11kha/902; dhyāyet — na samādheḥ vyutthāpayet nānavavādakaṃ dhyāyet vi.sū.59ka/75 ii. bhāvyate — bhāvyate hi jagat sarvaṃ manasā yasmānna bhāvyate he.ta.10ka/30
  2. = bsgom par bya ba/

{{#arraymap:bsgom par bya

|; |@@@ | | }}