bsgoms pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsgoms pa
* kri. *i. bhāvayet — bhāvayed yastu śuddhātmā pūrvoditavidhikramāt gu.si.3.75/67; vibhāvayet — evaṃ vibhāvayed bhrāntiṃ tathatāṃ cāpi anusmaret la.a.167ka/121 *ii. bhāvyate — kiṃ ca ye ye'tibhāvyante te te bhrāntiparisphuṭam bhāvanāpariniṣpattau kāmādiviṣayā iva ta.sa.125kha/1084
  • saṃ. bhāvanā — bsgoms pa'i 'bras bu bhāvanāphalam abhi.bhā.64kha/1121; bsgoms pa yongs su rdzogs pa bhāvanāpariniṣpattiḥ ta.sa.125kha/1084
  • bhū.kā.kṛ. = goms par byas pa bhāvitam — pūrvabhāvitānāmiti pūrvābhyastānām, pūrvaṃ samudācaritānām ityarthaḥ abhi.sa.bhā.27ka/37; paribhāvitam — pūrvaparibhāvitapratilabdhamārgābhyāsākārabhāvanaḥ sū.a.167kha/58; dhyātaḥ — iha sa eva vajravegaḥ krodhendro dhyātaḥ san sādhayet meghavṛndam vi.pra.73ka/4.136.

{{#arraymap:bsgoms pa

|; |@@@ | | }}