bsgos pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsgos pa
* saṃ. i. adhivāsanam — santateḥ balavatkuśalamūlādhivāsanāt a.śa.186kha/943; *bhāvanā — atha punaḥ paryāyeṇa strīcittād bahuvidhaṃ cittamutpannaṃ bahutaramāsannataraṃ vā tadevotpadyate, tadbhāvanāyā balīyastvāt abhi.bhā.92kha/1221 ii. vāsitatā — yathākarmakleśābhyāsavāsitatāṃ ca (prajānāti) da.bhū.253kha/50; adhivāsitatā — punarbhavagamanādhivāsitatāṃ ca, anupūrvādhivāsitatāṃ ca (prajānāti) da.bhū.253kha/50
  • bhū.kā.kṛ. i. vāsitam — sugandhiṣu kṛṣṇāgurucandanādidhūpitavāsiteṣu bo.pa.25; adhivāsitam — kathaṃ ca punaḥ balavatkuśalamūlādhivāsitā ? prayogāśayaśuddhitaḥ abhi.sphu.186kha/943; paribhāvitam — dris bsgos pa gandhaparibhāvitam vi.sū.5kha/5; āhitam — āśugamananauyānabhramaṇaiḥ āhitavibhramāḥ parvatādīn gacchato bhramataśca paśyanti ta.pa.139kha/730; aktam — yadaktanetrāṅkandarpaḥ prahantuṃ māṃ na paśyati kā.ā.2.150; abhyaktam — sugandhacandanakuṅkumābhyaktena paṭena ma.mū.125kha/34; digdham — dhanopabhogaḥ sukhaleśadigdhaḥ pade pade duḥkhaśatāni sūte a.ka.79.29; śliṣṭaḥ — bhūyo jātyantaraiḥ sa prabhavati bahuśo vāsanāśliṣṭacittāt vi.pra.113ka/10; āsaktam — khrag gis bsgos pa yi sder mo śoṇitāsaktanakhaḥ a.ka.66.61 ii. samādiṣṭam, dra— bsgos te samādiśya a.ka.19.108.

{{#arraymap:bsgos pa

|; |@@@ | | }}