bsgrub pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsgrub pa
* kri. (sgrub pa ityasyāḥ bhavi.)
  1. sādhayāmi — ahametat sādhayāmi vā.ṭī.53ka/5
  2. sādhayet— mkhas pas cho ga ji bzhin du/ rdo rje gsum dbyer med par bsgrub trivajrābhedarūpiṇyāṃ sādhayed vidhivad budhaḥ gu.si.7.16
  3. sādhyate — nīlādipratibhāsasya saṃvāditvena sādhyate ta.sa.75ka/701; prasādhyate — yadi vedasyāpauruṣeyatvamevaṃ prasādhya prāmāṇyaṃ prasādhyate, hanta tarhi parataḥ prāmāṇyaṃ prayuktaṃ vedasya ta.pa.133ka/717; saṃyunakti — gang zhig skyes bu la legs par bsgrub pa yaḥ puruṣaṃ niḥśreyasena saṃyunakti ta.pa.130kha/712;
  • saṃ.
  1. sampādanam — astu samīhitasampādanasamarthaḥ pra.a.44kha/51; pratipādanam — samyakpratipādanārthena pratipat abhi.bhā.49ka/1058; anuṣṭhānam — tathā ca nirvivādaṃ syād yatheṣṭaṃ saṃpravarttatām na hi kiñcidanuṣṭhānaṃ niṣphalaṃ kasyacit kvacit pra.a.6ka/7; vidhānam — anyathā sarvavedī syād rasāyanavidhānataḥ pra.a.75kha/83; saṃsiddhiḥ — svārthasaṃsiddhaye teṣāmupadeśaḥ ta.sa.130ka/1111; niṣpattiḥ — vāsanābalabhāve'pi prapañcaḥ suratādikaḥ nāsatyaḥ svārthaniṣpatteḥ pra.a.63ka/71; upasampattiḥ — bsam pa bsgrub pa āśayopasaṃpattiḥ vi.sū.83ka/100; nirhāraḥ — bsod snyoms bsgrub pa piṇḍapātanirhāraḥ śrā.bhū./38; sarvabhūmipariśodhanaṃ sāṅgopāṅganirhāram śi.sa.160kha/153; sādhanam — bsgrub dka' duḥsādhanaḥ a.ka.40.61; samudānayanam ma.vyu.7211; samarthanam — tasyāṅgasyānuccāraṇaṃ vādino nigrahādhikaraṇam… sādhanāṅgasyāsamarthanād vā vā.nyā./5
  2. upārjanam — parigrahopārjanarakṣaṇākulaḥ… kadā gṛhasthaḥ śamamārgameṣyati jā.mā.409/239; arjanam — tatkālārthamaparārjanam vi.sū.81ka/98
  3. racanā — anyakarmaparatantratayā'sāvīśvaraḥ kathamīśvara eva tatkṛpākramato'tha viśeṣo nārakādiracanādakṛpaḥ kim pra.a.42kha/48
  4. pā. = sgrub pa vidhiḥ — bsgrub pa dang dgag pa vidhipratiṣedhaḥ ta.pa.183kha/828; bsgrub pa sgra'i don du smra ba vidhiśabdārthavādī ta.pa.311kha/338
  5. pā. pratipattiḥ, paramatābhedaḥ — bsgrub pa dam pa pratipattiparamatā bo.bhū.53kha/63
  6. samudāgamaḥ — sarvabuddhabodhisattvasamudāgame prayoktavyam ga.vyū.240kha/321
  • vi. ādhāyī — atha yathā piturmāturvā saṃskārādhāyipāṭhakādisahakāriṇī tatsvabhāvatā tathāpatyasyāpi syāt pra.a.78kha/86; ghaṭamānaḥ — tena yujyamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam a.śa.24kha/21 * = bsgrubs pa nirvṛttam— vyañjananirvṛttena nāmnārthamākarṣati ‘ayam asya nāmno'rthaḥ’ iti abhi.sphu.161ka/891; abhinirhṛtam — rūpadarśanamukhenābhinirhṛtatvānnityaṃ vijñānasahitam iti sabhāgameva abhi.sphu.282kha/1122; samarthitam — samantarapratyaye ālayākhye yā śaktiḥ tathāvidhārthapratibhāsapratyayasamarthitā ta.pa./711; samudāgatam — puruṣasya jīvitendriyasya āśvāsāḥ praśvāsāḥ pūrvaṃgamāḥ, evameva bhadanta śāradvatīputra bodhisattvasya mahāyānasamudāgatasya mahākaruṇāpūrvaṃgamā śi.sa.158ka/151.

{{#arraymap:bsgrub pa

|; |@@@ | | }}