bsgrub par bya ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsgrub par bya ba
= bsgrub bya
  • pā. sādhyam — bsgrub bya'i chos sādhyadharmaḥ ta.sa.70ka/657; svabhāvakāraṇabhūtasādhyabhedāt dvidhaiva vidhirūpaṃ sādhyam vā.ṭī.53kha/6; bsgrub par bya ba dang sgrub par byed pa'i dngos po sādhyasādhanabhāvaḥ nyā.ṭī.46kha/82
  • kṛ. prasādhyam — sādhyarūpatayā yena mamedamiti gamyate tat prasādhyena rūpeṇa bhogyaṃ svaṃ vyapadiśyate pra.a.12ka/14; saṃsādhyam — dhīmātratvena saṃsādhye yat jñānatvādisādhanam ta.pa.130ka/710; niṣpādyam — tadeva tāvanniṣpādyaṃ tadgatenāntarātmanā bo.a.5.43; sampādyam — sampādyo na niyogaḥ syāt pra.a.10kha/12; pratipādyam ma.vyu.6562; sādhanīyam — sā … avastutvāt sādhanīyā na sādhanaiḥ ta.sa.76kha/717; anuṣṭheyam — varaṃ tātājñaiva anuṣṭheyā nā.nā.264kha/13; nirvarttyam — so'pi nirvarttya eva pra.a.14kha/17; pratipattavyam — dharmanairātmyajñānena pratipattuḥ pratipattavyasya pratipatteścāvikalpanā sū.a.189kha/87; vidheyam — gurutvadravatvasnehānāṃ tu rūpādivat pratiṣedho vidheyaḥ ta.pa.285ka/282; kāryam — viśodhya ratnena kuruṣva kāryam ra.vi.1.109
  • saṃ. i. sampādanam — vipaśyanāyāḥ sampādanārtham abhi.bhā.11kha/902; vi.sū.66ka/82; samarthanam ta.pa. ii. = bsgrub par bya ba nyid sādhyatā — tadeva kāryamiti cet, siddhatvānnāsya sādhyatā pra.a.12kha/14; sādhyatvam — sāmānyenaiṣu sādhyatvaṃ na ca hetoḥ viruddhatā ta.sa.71kha/670 iii. pā. = bsgrub bya sādhyaḥ, yogabhedaḥ — viṣkambhaḥ prītiḥ āyuṣmān saubhāgyaḥ… sādhyaḥ śubhaḥ śuklaḥ brahmā aindraḥ vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36 = bsgrub par bya/

{{#arraymap:bsgrub par bya ba

|; |@@@ | | }}