bshams pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bshams pa
* kri. (shom ityasya bhūta.) prajñapayati — bcom ldan 'das kyi gdan bshams te bhagavato'rthe āsanaṃ prajñapayati a.śa.10kha/9;
  • saṃ.
  1. prajñaptiḥ — mal dang stan bshams pa dang śayanāsanaprajñaptiḥ śrā.bhū.16kha/38; prajñapanam — phyag dar dang mal dang stan bshams pa dang chu bzhag pa dang brim pa dang zan drang ba ni gsar bus bya'o// sammārgaśayanāsanaprajñapanapānīyasthāpanacāraṇabhaktaniḥsargānnavakaḥ kuryāt vi.sū.11ka/12
  2. vyūhaḥ — dper na thag ring po nas dmag bshams pa 'am nor bu'i tshogs kyi kha dog dang dbyibs du ma la lta ba lta bu'o// tadyathā—senāvyūhamanekavarṇasaṃsthānaṃ maṇisamūhaṃ ca dūrāt paśyataḥ abhi.bhā.31ka/36; niveśanam — rigs de ni bzo don yod pas bshams shing longs spyod la spyod pa yin avandhyaśilpaniveśanaṃ ca tatkulaṃ bhavati bhogān paribhunakti la.vi.15kha/16; dra.bza' ba rab mang bshams pa 'di/ /rgyal po mgron du gnyer ram ci// bhūribhakṣyotsavaḥ ko'yamapi rājā nimantritaḥ a.ka.186ka/21.23;

{{#arraymap:bshams pa

|; |@@@ | | }}