bshig

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bshig
* kri. ('jig ityasyā bhūta.; gzhig ityasyā le.bhe.)
  1. bhidyate — sa chen po 'di mes tshig pa'am chus bshig pa'am iyaṃ mahāpṛthivī agninā dahyate, adbhirvā bhidyate śi.sa.135kha/132; bhinatti — rgyal ba dog sa'i snying por ni/ /dgung bdun skyil mo krung ma bshig// saptāhaṃ mahimaṇḍe jinā na bhindanti paryaṅkam la.vi.177kha/269
  2. vinipātayet — gang la lasmchod rten bshig pa'am bsregs la yaḥ kaścit…stūpān vinipātayeddahedvā bo.pa.57kha/19; udghāṭyatām — lha khrims de ni bshig na legs lags so// sādhu deva udghāṭyatāṃ kriyākāraḥ a.śa.48ka/41; nāśa — bdag gi bgegs thams cad bdud bzhi po rnams bzlog par gyis bzlog par gyisbshig bshig mama sarvavighnān caturmārān nivāraya nivāraya… nāśa nāśa ba.mā.165ka;

{{#arraymap:bshig

|; |@@@ | | }}