bslab pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bslab pa
* saṃ.
  1. śikṣā i. śikṣaṇam — byang chub sems dpa'i bslab pa 'di ni chos yang dag par sdud pa'i mdo las/ 'phags pa rtsom med kyis ji skad bstan pa lta bu ste eṣā tu bodhisattvaśikṣā yathā āryanirārambheṇa dharmasaṅgītisūtre nirdiṣṭā śi.sa.82ka/81; gar dang glu dang rol mo'i sgra bslab pa nṛttagītavāditaśikṣā bo.bhū.64ka /83; śikṣaṇam — bcas pa'i kha na ma tho ba rnams dang rang bzhin gyi kha na ma tho ba rnams la yang bsam pa drag pos bslab pas prajñaptisāvadyeṣvapi prakṛtisāvadyeṣviva tīvreṇa gauraveṇa śikṣaṇāt abhi.sa.bhā.51kha/71; adhyayanam — rig byed bslab pa'i phyir vedādhyayananimittam jā.mā.69ka/80 ii. vedāṅgaviśeṣaḥ — yan lag ni rig byed kyi yan lag drug ste/ bslab pa dang rtog pa dang byA ka ra Na dang sdeb sbyor dang nges tshig dang skar ma shes pa'o// aṅgāni vedānāṃ ṣaṭ — śikṣā kalpo vyākaraṇaṃ chando niruktaṃ jyotiṣamiti ta.pa.262ka/994
  2. cāraṇam—rta mkhan mkhas pasrta rin po che de la bslab pa thams cad nyin zhag gcig la slob par byed saṃkhyāto'śvadamakaḥ…tadaśvaratnamekāhnā sarvacāraṇairupasaṃkrāmati vi.va.139ka/1.28

{{#arraymap:bslab pa

|; |@@@ | | }}