bslang ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bslang ba
* kri. (slong ityasya bhavi.)
  1. utthāpyate — dge slong gzhon nu des gnas brtan de bslang taruṇabhikṣuṇā sthavira utthāpyate a.śa.260ka/238
  2. vyutthāpayet — sems can thams cad nyon mongs pa kun nas ldang ba rnams las bslang ngo// sarvasattvān vyutthāpayeyaṃ sarvakleśaparyutthānebhyaḥ śi.sa.187kha/186;
  • saṃ.
  1. utthāpanam — yang rdo rje can gyis lha mo de rnams thams cad la gzigs nas/ bslang ba'i phyir yang dag par bstod pa tāḥ sarvadevīrdṛṣṭvā saṃstauti vajrī punarutthāpanāya ca he.ta.22ka/70; ma.vyu.6432 (92ka); vyutthāpanā — ltung ba las bslang ba dang rjes su mthun pa'i 'tsho ba'i yo byad bsgrub pa la brtson par bya'o// vyutthāpanāyāmāpatterānulomikājīvitapariṣkārasampattau codyogaḥ vi.sū.9kha/10; vyutthānam ma.vyu.8648 (120kha)
  2. yācñā — de la ni/ /bslang ba'i tshig 'bru ngan pa brjod ma nus// na prasehe vaktuṃ sa yācñāvirasākṣaraṃ tam jā.mā.211ka/246; arthanā—rang sangs rgyas/ /nam mkha' las ni mngon phyogs te/ /de la zas ni bslang bar mdzad// vyomnā samabhyetya…pratyekabuddhastasyātha vidadhe bhojanārthanām a.ka.333kha/42.17
  3. āpyāyanam—dang por bsnun par bya ba ste/ /de nas dbab dang bsreg pa dang/ /de nas sngags pas bslang ba dang// prathamaṃ tāḍanaṃ kuryādāveśaṃ dāhanaṃ tataḥ āpyāyanaṃ tato mantrī vi.pra.81kha/4.168
  4. = bslang ba nyid utthāpitatvam — 'o na ni sems dang mtshungs pas bslang ba'i phyir 'byung ba rnams kyang mthong bas spang bar bya bar 'gyur ro// bhūtānyapi tarhi darśanaprahātavyāni syuḥ; samānacittotthāpitatvāt abhi.bhā.175ka/602

{{#arraymap:bslang ba

|; |@@@ | | }}