bslus pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bslus pa
* kṛ.
  1. vañcitaḥ — ma chags ye shes bsam gyis mi khyab pas/ /kye ma bdag ni bslus zhes rnam par sems// hā vañcito'smīti vicintayāmi asaṅgajñānātu acintiyātaḥ sa.pu.25kha/45; rang nyid bde slad bslus pa 'di/ /sa bdag khyod kyis yongs ma shes// vañcitā svasukhāyeti na jānīṣe viśāmpate a.ka.147ka/68.69; parivañcitaḥ — kye ma bdag ni sdig pa'i sems kyis bslus// aho'smi parivañcitu pāpacittaiḥ sa.pu.25kha/45; pralubdhaḥ — phongs pas bsngags pa'i tshig gis bslus nas ni/ /sbyin la zhugs pas gang gi nor chud gsan// arthipraśaṃsāvacanapralubdhā ditsanti dānavyasanena ye'rthān jā.mā.19kha/21; vipralabdhaḥ— der yang 'dra ba gzhan dang gzhan 'byung ba las bslus pas te/ bregs pa las yang skyes pa'i skra dang sen mo la sogs pa bzhin no// atrāpi sadṛśā(parā bho.pā.)parotpattivipralabdho lūnapunarjātakeśanakhādivat pra.a.134kha/144; 'diszas mi za ba la sogs pas bslus la anena vipralabdhā anaśanādibhiḥ abhi.bhā.247ka/833; visaṃvāditaḥ — 'jig rten bslus par 'gyur loko visaṃvāditaḥ syāt śi.sa.9kha/10; viḍambitaḥ — 'dod pas bslus pa'i glen pa dag/ /khe phyir bran du 'gro bar byed// mānā(lābhā bho.pā.)rthaṃ dāsatāṃ yānti mūḍhāḥ kāmaviḍambitāḥ bo.a.26kha/8.77; 'dod pas bslus pa rnams te/ 'dod pa'i ched du'am 'dod pas bslus pa ste spyos pa'o// kāmaviḍambitāḥ kāmāya kāmena vā viḍambitāstiraskṛtāḥ bo.pa.163ka/152; mūrcchitaḥ — ci ste de ltar mthong na yang ci ltar bslus she na nanvevaṃ paśyannapi kathaṃ mūrcchito'si bo.pa.65ka/31; khaṇḍitaḥ — grogs mo mdza' bo'i skye bo la/ /khengs pa 'di dag 'grogs ma byed/ /bslus pa'i mgrin pa nas 'khyud la/ /de nyid ngo tsha ldan par gyis// mānena mānena sakhi praṇayo'bhūt priye jane khaṇḍitā kaṇṭhamāśliṣya tameva kuru satrapam kā.ā.334kha/3.4
  2. pralobhyamānaḥ — 'bras bu phun sum tshogs pa 'dod pas bslus/ /mar me'i 'od kyis phye ma leb brid bzhin// pralobhyamānāḥ phalasampadāśayā pataṅgamūrkhā iva dīpaśobhayā jā.mā.156ka/179

{{#arraymap:bslus pa

|; |@@@ | | }}