bsnan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsnan pa
* saṃ.
  1. =klags pa adhikam — rnam pa gcig tu na rang gis bsnan pa ni rang gis klags pa ste atha vā—svenādhikāni svādhikāni abhi.sphu.123ka/822; la la dag tu 'gyod pa bsnan// kaukṛtyamadhikaṃ kvacit abhi.ko.5ka/195; utkṣepaḥ — shes rab kyi pha rol tu phyin pa ni gnyis su blta bar mi bya/ gnyis ma yin par yang ma yinbsnan par ma yin/ bsnan pa med par yang ma yin prajñāpāramitā na dvayena draṣṭavyā na advayena…notkṣepato na prakṣepataḥ kau.pa.142ka/95
  2. avadhāraṇam — 'dzin pa'i spyod yul nyid ces bsnan pa ni sems dang sems las byung ba bsal ba'i phyir ro// grāhakagocara evetyavadhāraṇaṃ (citta)caitasikavyudāsārtham abhi.sa.bhā.19kha/26
  3. vīpsā — vīpsā phyir bsnyags pa'am bsnan pa'am zlos pa ma.vyu.7556 (108ka); mi.ko.33ka
  4. *> bsnun pa prahāraḥ — de ni tho bas bsnan sogs pa'i/ /brtsal ma thag tu 'byung ba yin// sa mudgaraprahārādiprayatnānantarīyakaḥ ta.sa.85ka/780; hataḥ — g.yul du dgra yi glang po rnams/ /khyod kyi lag pa mthar byed kyis/ /bsnan pa'i khrag ni rab zag pas/ /thun mtshams dag gi sprin bzhin mdzes// kareṇa te raṇeṣvantakareṇa dviṣatāṃ hatāḥ kareṇavaḥ kṣaradraktā bhānti sandhyāghanā iva kā.ā.335kha/3.26;

{{#arraymap:bsnan pa

|; |@@@ | | }}