bsngags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsngags pa
* kri.
  1. śaṃsati — anarhadeśanāṃ ye ca sattvānāṃ gūhayanti hi śikṣāvipattiṃ nindanti śaṃsantyeva ca saṃpadam sū.a.241kha/156; praśaṃsati — santo dānaṃ praśaṃsanti vi.va.197kha/1.71; praśaṃsate — pudgalāśayābhiprāyo yattadeva kuśalamūlaṃ kasyacitpraśaṃsate kasyacidvigarhate sū.a.185kha/81;
  2. śasyate — śasyate padmahastasya maṇḍalānāṃ kriyāvidhiḥ sa.du.231/230; praśasyate — seyamaprastutaivātra mṛgavṛttiḥ praśasyate kā.ā.2.339; varṇayati — atra bhagavān buddhakṣetravibhūtiṃ varṇayati sū.a.186ka/81; saṃvarṇayati sa.pu.14kha/24;
  • saṃ.
  1. varṇaḥ — ratnānāṃ varṇasya tīrthyānāmavarṇasya vi.sū.3kha/3; praśaṃsā — evaṃ kalyāṇī vāgubhayahitāvahā bhavatīti kalyāṇavacanapraśaṃsāyāmapyupaneyam jā.mā.255/148; ślāghā — yajñadānatapaḥślāghāṃ nātmanaḥ kartum utsahe a.ka.25.50; anuśaṃsā — yon tan bsngags pa guṇānuśaṃsā ka.ta.679; nutiḥ mi.ko.125ka; varṇanam — nagarārṇavaśailartucandrārkodayavarṇanaiḥ kā.ā.
  2. 16; varṇanā — tataḥ kumārasya saṃbhogasukhavarṇanām svairaṃ vidhāya a.ka.89.147; praśaṃsanam — śikṣāvipattisampattyoryathākramaṃ nindanātpraśaṃsanācca sū.a.241kha/156; apacitiḥ — yon tan bsngags pa guṇāpacitiḥ śa.bu.86; varṇavādaḥ — svayaṃ pāpānnivṛtasya dānādyeṣu sthitasya ca tayorniyojanānyeṣāṃ varṇavādānukūlate abhi.a.4.36;
  • pā. praśaṃsā, upamābhedaḥ — brahmaṇopyudbhavaḥ padmaścandraḥ śambhuśirodhṛtaḥ tau tulyau tvanmukheneti sā praśaṃsopameṣyate kā.ā.2. 31
  1. nāndī — bsngags pa brjod pa nāṃdīkaraḥ a.ko.
  2. 1.36;
  • bhū.kā.kṛ. praśastam — bhikṣusaṅghasya purastātstutaḥ praśastaśca a.śa.221ka/205; śastam — īlitaśastapaṇāyitapanāyitapraṇutapaṇitapanitāni api gīrṇavarṇitābhiṣṭuteḍitāni stutārthāni a.ko.3.1.107; praśaṃsitam — sadā praśaṃsito bhavati nāgaiḥ śi.sa.83ka/82; varṇitam — yāni punastathāgatavarṇitāni tāni sarvāṇyanuvartante bo.bhū.176ka/232; saṃvarṇitam — saṃvarṇitaḥ samyaktvaniyato rāśiḥ, vivarṇito mithyātvaniyato rāśiḥ la.vi. 169ka/254; anuvarṇitam — bde bar gshegs pas bsngags pa sugatānuvarṇitaḥ sa.pu.13kha/22; abhimatam — lokābhimatānāṃ vidyāsthānānām jā.mā.256/149; sammatam — satsammatam vā.nyā.153-2-3/68; anubhāvitam — ye ceme daśa kuśalāḥ karmapathāḥ samyaksaṃbuddhānubhāvitāḥ da.bhū.233ka/38 IV. vi. śaṃsī — svaguṇāviṣkriyā doṣo nātra bhūtārthaśaṃsinaḥ kā.ā.1.14.

{{#arraymap:bsngags pa

|; |@@@ | | }}