bsnyen bkur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsnyen bkur
* saṃ. upāsanā — varivasyā tu śuśrūṣā paricaryāpyupāsanā a.ko.2.7.35; upāsanam — vṛddhopāsananiyamāttrayyānvīkṣikyorupalabdhārthatattvaḥ jā.mā.91/55; upasevā — vṛddhopasevāsu kṛtaśramatvācchrutādhikārānmatipāṭavācca trivargavidyātiśayārthatattvaṃ tvayi sthitaṃ deva vṛhaspatau ca jā.mā.155/90; upacāraḥ — caturvidhaṃ rāgavastu nāstīti varṇasaṃsthānasparśopacārātmakam abhi.sphu.162ka/895; paricaryā — anāpattiḥ varṣake śayanāsanaguptyartham āsandīparicaryayoḥ pratyanubhavane vi.sū.53kha/68; saparyā — yal ga ldan pa yis kyang mgron gyi bsnyen bkur ji ltar bslabs so kathamatithisaparyāṃ śikṣitāḥ śākhino'pi nā.nā.265kha/20; satkāraḥ — bsnyen bkur ngan ngon tsam mthong nas/ ci phyir de la gdung bar byed satkāramitvaraṃ dṛṣṭvā teṣāṃ kiṃ paridahyase bo.a.
  1. 81; gauravam — āsanadānasamutthānamarthakriyādigauravam sarvametad vratī kuryāt tyaktvā'satkarmavandanām vi.pra.92ka/3.3; satkṛtiḥ — avilambitasaṃprāptadarśanāsanasatkṛtiḥ sa dattāśīrnarapatiṃ śiṣyaśreṇivṛto'bhyadhāt a.ka.39.27; upasthāpanam — upasthāpanasvīkṛtau vi.sū.42ka/53; vi.sū.98kha/118; ārādhanam — bla ma'i bsnyen bkur gurvārādhanam ka.ta.3722; ārāgaṇam — sarvabuddhadharmotthāpakasarvajagadupajīvyasarvakalyāṇamitrārāgaṇasamarthātmabhāvaparigrahaṇatayā śi.sa.152kha/147; arcā mi.ko.9ka;
  • bhū.kā.kṛ. ārāgitaḥ — atra ca mayā… tathāgatā arhantaḥ samyaksaṃbuddhā ārāgitāḥ ga.vyū.79ka/170.

{{#arraymap:bsnyen bkur

|; |@@@ | | }}