bsnyen pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsnyen pa
* saṃ.
  1. sevā — bdud rtsi lnga la sogs pas bsnyen pa sevā pañcāmṛtādyaiḥ vi.pra.64ka/4.113; na ca punarbodhisattvo yācanakaṃ punaḥ punaryācanatayā gatapratyāgatikatayā sevāvṛttasaṃvidhānena parikliśya dānaṃ dadāti bo.bhū.72kha/85; sevanam — teṣāmapi dharmabhāṇakānāṃ yatsevanaṃ bhajanaṃ paryupāsanamutthānamupasthānaṃ gauravaṃ citrīkāraḥ… ayamapi saddharmaparigrahaḥ śi.sa.29kha/26; upāsanam — dge 'dun bsnyen pa saṃghopāsanam a.ka.36.82; ārādhanam — tadārādhanena gatiprāpteḥ sa preraka iti cet… īśvaravādināmatha tadārādhanamapi gatiprāptādupayujyate tathā sati dāyakārādhanamapi pra.a.81kha/89; bhajanam ma.vyu.1779
  2. saṃnikarrṣaḥ — dka' thub can la bud med bsnyen ci dgos strīsaṃnikarṣeṇa ca kiṃ yatīnām jā.mā.223/130;
  • kṛ.
  1. bhū.kā.kṛ. i. sevitam — ahaṃ mahāmate kathamiva anāryajanasevitamāryajanavivarjitamevamanekadoṣāvahamanekaguṇavivarjitamanṛṣibhojanapraṇītamakalpyaṃ māṃsarudhirāhāraṃ śiṣyebhyo'nujñāpyāmi la.a.154kha/102; āsevitam ma.vyu.2320; nisevitam — ri las thal ba'i nyi ma bzhin du bsnyen pa śailamuktamiva kāñcanaṃ nisevitaḥ ma. vyu.6445; juṣṭam — udvejanakaratvānmahāmaitrīvihāriṇo yogino māṃsamabhakṣyaṃ bodhisattvasya anāryajanajuṣṭaṃ durgandham la.a.153kha/101 ii. ḍhaukitam, upanītam - vahnirnityaṃ dahanātmako'pi sanna sarvadā sarvaṃ dahati kiṃ tarhi ? upanītaṃ ḍhaukitameva dahati ta.pa.205kha/127
  2. bhū.kā.kṛ. pratisevitavyam — na ca mahāmate kutracitsūtre pratisevitavyamityanujñātam, praṇītabhojaneṣu vā deśitaṃ kalpyamiti la.a.156ka/103.

{{#arraymap:bsnyen pa

|; |@@@ | | }}