bsrabs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsrabs pa
* vi. tanuḥ — 'dod chags dang zhe sdang dang gti mug rnams bsrabs pa'i phyir rāgadveṣamohānāṃ tanutvāt abhi.sphu.188ka/946;
  • saṃ.
  1. = bsrabs pa nyid tanutvam — dge ba'i rtsa ba chen po 'di dag bsrabs pa dang yongs su byang ba dang yongs su zad par 'gyur ro// imāni mahānti kuśalamūlāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti śi.sa.84ka/82
  2. nirlekhaḥ — ma dad pa la sogs pa'i mi mthun pa'i phyogs bsrabs pas lhag par bstan pa ste uktam—āśraddhyādivipakṣanirlekhaścādhika iti abhi.sa.bhā.64kha/88

{{#arraymap:bsrabs pa

|; |@@@ | | }}