bsres pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsres pa
* bhū.kā.kṛ. miśritaḥ — bsam gtan bsres pa dang bsres pa ma yin pa'i phyir ro zhes bya ba'i tha tshig ste miśritāmiśritadhyānatvādityarthaḥ abhi.sphu.190ka /951; vimiśritaḥ — de nas tsan dan la sogs pa/ /bsres pa'i chu la mngon par bsngags// tato'bhimantrayet toyaṃ candanena vimiśritam sa.du.127ka/232; militaḥ — dbyangs ni a la sogs pa thung ngu lnga dang ring po lnga ste bsres pa ni bcur 'gyur ro// mātrā akārādayaḥ pañca hrasvāḥ pañca dīrghā daśa militā bhavanti vi.pra.161ka/1.8; piṇḍitaḥ — 'phags pa 'jam dpal gyi mtshan yang dag par brjod pa'i cho ga mdo dang bsres pa āryamañjuśrīnāmasaṅgītividhisūtrapiṇḍitam ka.ta.2572; śliṣṭaḥ — de dag bsres pa sbrel ba tābhyāṃ śliṣṭaḥ sambaddhaḥ ta.pa.321kha/358
  1. saṃsṛṣṭiḥ — tha dad rgyan rnams bsres pa ni/ /spel ma dag tu brjod pa ste// nānālaṅkārasaṃsṛṣṭiḥ saṃsṛṣṭiḥ kathyate kā.ā.334ka/2.356; miśraṇam — skad cig ma ni bsres pas 'grub// niṣpattikṣaṇamiśraṇāt abhi.bhā.25ka/960
  2. pratyavamarśaḥ — de lta bu yi bsres pa yang/ /dngos po gang la yod gyur pa// tādṛk pratyavamarśaśca vidyate yatra vastuni ta.sa.39kha/406
  3. = bsres pa nyid miśratvam — 'jig rten pa yis thob 'bras ni/ /bsres dang zag med thob 'dzin phyir// laukikāptaṃ tu miśratvānāsravāptiḥ dhṛteḥ phalam abhi.ko.20kha/981.

{{#arraymap:bsres pa

|; |@@@ | | }}