bsrubs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsrubs pa
* saṃ. manthaḥ — bdud rtsi'i chu gter bsrubs pa yi/ /mjug tu ngal gso bzhin du mdzes// manthāvasānaviśrāntaḥ sa dugdhābdhirivābabhau a.ka.228ka/25.41; pramāthaḥ — rang nyid rab bsrubs gdung ba'i nyams myong shes shing ri byi'i lto ba'i phug tu blugs byas te/ /smin byed me yis rab tu gdung ba'i byed pas khyab cing 'tshed pa'i bya ba yongs su 'dris gyur kyang// jñātāsvādo'pyagastyodarakuharaluṭhajjāṭharāgnipratāpavyāpāravyāpyamānakvathanaparicitaḥ svapramāthavyathānām a.ka.24ka/52.51; mathanam — dam chos 'o ma bsrubs pa las/ /mar gyi nying khu byung ba yin// saddharmakṣīramathanānnavanītaṃ samutthitam bo.a.7kha/3.31; manthanam — gang zhig shes bya'i rgya mtsho bsrubs pa'i stobs kyisde nyid rtogs pa'i bdud rtsi thugs rjes 'gro ba tshim mdzad pa// jñeyāmbhonidhimanthanādadhigataistattvāmṛtairyaḥ jagat… kāruṇyato'tarpayat ta.pa.133kha/1; manthānam mkha' yi pad+mar te skye gnas su bsrubs pa la phyi rol du khu ba mi 'pho ba'i tshangs par spyod pa nges pa'o// khapadme yonau manthāne brahmacaryeṇeti bāhye śukrācyavaneneti niyamaḥ vi.pra.152ka/3.98

{{#arraymap:bsrubs pa

|; |@@@ | | }}