bsrung ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsrung ba
* kri. (srung ba ityasya bhavi.) rakṣati — lang tsho tsha bas rab gdungs pa/ /khyod kyis spyod pa ji ltar bsrung// kathaṃ rakṣasi cāritraṃ santaptā yauvanoṣmaṇā a.ka.232ka/89.133; rakṣate — mi yi rgyal po de la bsrung// rakṣante tānnarādhipān su.pra.39kha/76
  1. rakṣyaḥ — reg pa bsrung ngo// rakṣyassaṃsargaḥ vi.sū.77kha/94
  2. (bsrungs pa ityasya sthāne) guptaḥ — gup+taHsbas pa'am bsrung ba mi.ko.12ka; dhṛtaḥ — ngang pa'i rgyal po yul 'khor bsrung zhes bya bar gyur to// dhṛtarāṣṭro nāma haṃsarājo babhūva jā.mā.115kha/135
  3. anurakṣan — rgyal po la gnod pa bsrung na nyes pa med do// anāpattī rājāpathyamanurakṣataḥ bo.bhū.96ka/122.

{{#arraymap:bsrung ba

|; |@@@ | | }}